SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४९८ मृङ् (प्राणत्यागे, तुदादिगण, आत्मने ऌट्) मरिष्यते मरिष्येते मरिष्यसे मरिष्येथे मरिष्ये मरिष्यावहे मषीष्ट मृषीष्ठाः मृषीय www.kobatirth.org अमृत अमृथाः अमृषि संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, आशीर्लिङ्) मृषीयास्ताम् मृषीयास्थाम् मृषीवहि मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, अमृषाताम् अमृषाथाम् अमृष्वहि मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, लृङ् ) अमरिष्यत अमरिष्येताम् अमरिष्येथाम अमरिष्यथाः अमरिष्ये अमरिष्यावहि अमुञ्चत् अमुञ्चः अमुञ्चम् लुङ्) मुच् (मोक्षणे, तुदादिगण, परस्मै, लट्) मुञ्चति मुञ्चसि मुञ्चामि मुच् (मोक्षणे, तुदादिगण, परस्मै, लोट्) मुञ्चतः मुञ्चथः मुञ्चावः मुञ्चतु मुञ्चताम् मुञ्चतम् मुञ्च मुञ्चानि मुञ्चाव मुच् (मोक्षणे, तुदादिगण, परस्मै, लङ्) Acharya Shri Kailassagarsuri Gyanmandir अमुञ्चताम् अमुञ्चतम् अमुञ्चाव For Private and Personal Use Only मरिष्यन्ते मरिष्यध्वे मरिष्यामहे मृषीरन् मृषीवम् मृषीमहि अमृषत अमृढ्वम् अमृष्म अमरिष्यन्त अमरिष्यध्वम अमरिष्यामहि मुञ्चन्ति मुञ्चथ मुञ्चामः मुञ्चन्तु मुञ्चत. मुञ्चाम अमुञ्चन् अमुञ्चत अमुञ्चाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy