________________
Shri Mahavir Jain Aradhana Kendra
४९८
मृङ् (प्राणत्यागे, तुदादिगण, आत्मने ऌट्)
मरिष्यते
मरिष्येते
मरिष्यसे
मरिष्येथे
मरिष्ये
मरिष्यावहे
मषीष्ट
मृषीष्ठाः मृषीय
www.kobatirth.org
अमृत
अमृथाः अमृषि
संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली
मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, आशीर्लिङ्)
मृषीयास्ताम् मृषीयास्थाम् मृषीवहि
मृङ् (प्राणत्यागे, तुदादिगण, आत्मने,
अमृषाताम्
अमृषाथाम् अमृष्वहि
मृङ् (प्राणत्यागे, तुदादिगण, आत्मने, लृङ् )
अमरिष्यत
अमरिष्येताम्
अमरिष्येथाम
अमरिष्यथाः अमरिष्ये
अमरिष्यावहि
अमुञ्चत्
अमुञ्चः
अमुञ्चम्
लुङ्)
मुच् (मोक्षणे, तुदादिगण, परस्मै, लट्)
मुञ्चति मुञ्चसि मुञ्चामि
मुच् (मोक्षणे, तुदादिगण, परस्मै, लोट्)
मुञ्चतः
मुञ्चथः
मुञ्चावः
मुञ्चतु
मुञ्चताम्
मुञ्चतम्
मुञ्च मुञ्चानि
मुञ्चाव
मुच् (मोक्षणे, तुदादिगण, परस्मै, लङ्)
Acharya Shri Kailassagarsuri Gyanmandir
अमुञ्चताम्
अमुञ्चतम्
अमुञ्चाव
For Private and Personal Use Only
मरिष्यन्ते
मरिष्यध्वे
मरिष्यामहे
मृषीरन् मृषीवम् मृषीमहि
अमृषत अमृढ्वम्
अमृष्म
अमरिष्यन्त अमरिष्यध्वम
अमरिष्यामहि
मुञ्चन्ति
मुञ्चथ
मुञ्चामः
मुञ्चन्तु
मुञ्चत.
मुञ्चाम
अमुञ्चन्
अमुञ्चत
अमुञ्चाम