________________
Shri Mahavir Jain Aradhana Kendra
भक्ता भक्तासि भक्तास्मि
संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली
भज (सेवायाम्, भ्वादिगण, परस्मै, लुट् )
भक्तारौ
भक्तास्थः
भक्तास्वः
भज (सेवायाम्, भ्वादिगण, परस्मै, लट्)
भक्ष्यति
भक्ष्यतः
भक्ष्यसि
भक्ष्यथः
भक्ष्यामि
भक्ष्यावः
भज (सेवायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्)
भज्यात्
भज्याः
www.kobatirth.org
भज्यासम्
भज (सेवायाम्, भ्वादिगण, परस्मै, लुङ्)
अभाक्षीत्
अभाक्षीः
अभाक्षम
भज (सेवायाम्, भ्वादिगण, परस्मै, लङ्)
भजते
भजसे
भजे
भज्यास्ताम्
भज्यास्तम्
अज्यास्व
अभक्ष्यत्
अभक्ष्यताम्
अभक्ष्यः
अभक्ष्यतम्
अभक्ष्यम
अभक्ष्याव
भज (सेवायाम्, भ्वादिगण, आत्मने, लट्)
भजेते
भजेथे
भजावहे
भजताम्
भजस्व
भजै
अभाक्ताम्
अभाक्तम्
अभाव
भज (सेवायाम्, भ्वादिगण, आत्मने, लोट्)
भजेताम
भजेथाम् भजावहै
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
भक्तारः
भक्तास्थ
भक्तास्मः
भक्ष्यन्ति
भक्ष्यथ
भक्ष्यामः
भज्यासुः
भज्यास्त
भज्यास्म
अभाक्षुः
अभाक्त
अभाक्ष्म
अभक्ष्यन्
अभक्ष्यत
अभक्ष्याम
भजन्ते
भजध्वे
भजामहे
भजन्ताम्
भजध्वम् भजामहै
४६५