SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भक्ता भक्तासि भक्तास्मि संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली भज (सेवायाम्, भ्वादिगण, परस्मै, लुट् ) भक्तारौ भक्तास्थः भक्तास्वः भज (सेवायाम्, भ्वादिगण, परस्मै, लट्) भक्ष्यति भक्ष्यतः भक्ष्यसि भक्ष्यथः भक्ष्यामि भक्ष्यावः भज (सेवायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्) भज्यात् भज्याः www.kobatirth.org भज्यासम् भज (सेवायाम्, भ्वादिगण, परस्मै, लुङ्) अभाक्षीत् अभाक्षीः अभाक्षम भज (सेवायाम्, भ्वादिगण, परस्मै, लङ्) भजते भजसे भजे भज्यास्ताम् भज्यास्तम् अज्यास्व अभक्ष्यत् अभक्ष्यताम् अभक्ष्यः अभक्ष्यतम् अभक्ष्यम अभक्ष्याव भज (सेवायाम्, भ्वादिगण, आत्मने, लट्) भजेते भजेथे भजावहे भजताम् भजस्व भजै अभाक्ताम् अभाक्तम् अभाव भज (सेवायाम्, भ्वादिगण, आत्मने, लोट्) भजेताम भजेथाम् भजावहै Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only भक्तारः भक्तास्थ भक्तास्मः भक्ष्यन्ति भक्ष्यथ भक्ष्यामः भज्यासुः भज्यास्त भज्यास्म अभाक्षुः अभाक्त अभाक्ष्म अभक्ष्यन् अभक्ष्यत अभक्ष्याम भजन्ते भजध्वे भजामहे भजन्ताम् भजध्वम् भजामहै ४६५
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy