________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवन्तु
४६० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली भू (सत्तायाम्, भ्वादिगण, परस्मै, लट्) भवति भवतः
भवन्ति भवसि भवथः
भवथ भवामि भवावः
भवामः भू (सत्तायाम्, भ्वादिगण, परस्मै, लोट्) भवतु
भवताम भव भवतम्
भवत भवानि भवाव
भवाम भू (सत्तायाम्, भ्वादिगण, परस्मै, लङ्) अभवत अभवताम
अभवन अभवः अभवतम
अभवत अभवम् अभवाव
अभवाम भू (सत्तायाम, भ्वादिगण, परस्मै, विधिलिङ्) भवेत
भवेताम् भवे: भवेतम
भवेत भवेयम् भवेव
भवेम भू (सत्तायाम्, भ्वादिगण, परस्मै, लिट्) बभूव बभूवतुः
बभूवुः बभविथ बभुवथुः
बभव बभुविव
बभूविम भू (सत्तायाम, भ्वादिगण, परस्मै, लुट्) भविता भवितारौ
भवितारः भवितासि
भवितास्थः भवितास्थ भवितास्मि भवितास्वः
भवितास्मः भू (सत्तायाम्, भ्वादिगण, परस्मै, लुट) भविष्यति भविष्यतः
भविष्यन्ति भविष्यसि भविष्यथः
भविष्यथ भविष्यामि भविष्यावः
भविष्यामः
भवेयुः
बभूव
For Private and Personal Use Only