________________
Shri Mahavir Jain Aradhana Kendra
बाधेत
बाधेथाः
बाधेय
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
बाधृ (विलोडन, भ्वादिगण, आत्मने, विधिलिङ्)
बाधेयाताम्
बाधेयाथाम्
बाधेवहि
बाधू (विलोडन, भ्वादिगण, आत्मने, लिट्)
बबाधे
बाधिषे
बबाधे
www.kobatirth.org
बाधिता
बाधा
बाधिता
बाधा
बबाधा
बाधू (विलोडन, भ्वादिगण, आत्मने, लुट् )
बाधितारौ
बाधितासाथे
बाधितास्वहे
बाधिष्यते
बाधिष्यसे
बाधिष्ये
बाधवहे
बाधू (विलोडन, भ्वादिगण आत्मने ऌट्)
बाधिष्येते
बाधिष्येथे
बाधिष्यावहे
बाधू (विलोडन, भ्वादिगण, आत्मने आशीर्लिङ)
बाधिषीष्ट
बाधिषीष्ठाः
बाधिषीय
>
बाधिषीयास्ताम बाधिषीयास्थाम बाधिषीवहि
बाधू (विलोडन, भ्वादिगण, आत्मने, लुङ)
अबाधिष्ट
अबाधिष्ठाः
अबाधिषि
अबाधिषाताम्
अबाधिषाथाम्
अबाधिष्वहि
बाध (विलोडन, भ्वादिगण, आत्मने, लुङ)
अबाधिष्यत
अबाधिष्येताम अबाधिष्येथाम
अबाधिष्यथाः
अबाधिष्ये
अबाधि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
बाधेरन्
बाधेध्वम्
बह
बाधिरे बबाधिध्वे
बाधिम
बाधितार:
बाधा
बाधितास्महे
बाधिष्यन्ते
बाधिष्यध्वे
बाधिष्यामहे
बाधिषीरन बाधिषीध्वम्
बाधिषीमहि
अबाधिषत
अबाधिध्वम
अबधिम
अबाधिष्यन्त अबाधिष्यध्वम अबाधिष्यामहिं
४५९