________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४६
बध (संयमने, चुरादिगण, परस्मै, लङ्)
अबाधयत्
अबाधयः
अबाधयम्
बध (संयमने, चुरादिगण, परस्मै, विधिलिङ्)
बाधयेत
बाधयेः
बाधयेयम्
बध (संयमने, चुरादिगण, परस्मै, लिट्)
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
बाधयाञ्चकार बाधयाञ्चकर्थ
बाधयाञ्चकार
अबाधयताम् अबाधयतम्
अबाधयाव
बाधयाञ्चक्रतुः
बाधयाञ्चक्रथुः
बाधयाञ्चकृव
बध (संयमने, चुरादिगण, परस्मै, लुट् )
धरौ
Ta बाधवितासि बाधयितास्मि
बाधयितास्थः
बाधयितास्वः
बध (संयमने, चुरादिगण, परस्मै, लट्)
बाधयिष्यतः
बाधयिष्यथः
बाधयिष्यावः
अबीबधत्
अबीबधः
अबीबधम्
बाधयेताम्
बाधयेतम्
बाधयेव
बाधयिष्यसि बाधयिष्यामि
बध (संयमने, चुरादिगण, परस्मै, आशीर्लिङ्)
बाध्यात्
बाध्या:
बाध्यास्ताम्
बाध्यास्तम्
बाध्यास्व
बाध्यासम्
बध (संयमने, चुरादिगण, परस्मै, लुङ्)
अबीबधताम
अबीबधम्
अबीबधाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अबाधयन
अबाधयत
अबाधयाम
बाधयेयः
बाधयेत
बाध
बाधयाञ्चक्रुः बाधयाञ्चक्र
बाधयाञ्चकृम
बाधयितारः
बाधयितास्थ
बाधयितास्मः
बाधयिष्यन्ति
बाधयिष्यथ
बाधयिष्यामः
बाध्यासुः बाध्यास्त
बाध्यास्म
अबीबधन
अबीबध
अबीबधाम