SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४६ बध (संयमने, चुरादिगण, परस्मै, लङ्) अबाधयत् अबाधयः अबाधयम् बध (संयमने, चुरादिगण, परस्मै, विधिलिङ्) बाधयेत बाधयेः बाधयेयम् बध (संयमने, चुरादिगण, परस्मै, लिट्) संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली बाधयाञ्चकार बाधयाञ्चकर्थ बाधयाञ्चकार अबाधयताम् अबाधयतम् अबाधयाव बाधयाञ्चक्रतुः बाधयाञ्चक्रथुः बाधयाञ्चकृव बध (संयमने, चुरादिगण, परस्मै, लुट् ) धरौ Ta बाधवितासि बाधयितास्मि बाधयितास्थः बाधयितास्वः बध (संयमने, चुरादिगण, परस्मै, लट्) बाधयिष्यतः बाधयिष्यथः बाधयिष्यावः अबीबधत् अबीबधः अबीबधम् बाधयेताम् बाधयेतम् बाधयेव बाधयिष्यसि बाधयिष्यामि बध (संयमने, चुरादिगण, परस्मै, आशीर्लिङ्) बाध्यात् बाध्या: बाध्यास्ताम् बाध्यास्तम् बाध्यास्व बाध्यासम् बध (संयमने, चुरादिगण, परस्मै, लुङ्) अबीबधताम अबीबधम् अबीबधाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अबाधयन अबाधयत अबाधयाम बाधयेयः बाधयेत बाध बाधयाञ्चक्रुः बाधयाञ्चक्र बाधयाञ्चकृम बाधयितारः बाधयितास्थ बाधयितास्मः बाधयिष्यन्ति बाधयिष्यथ बाधयिष्यामः बाध्यासुः बाध्यास्त बाध्यास्म अबीबधन अबीबध अबीबधाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy