________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली बुक्क (भषणे, भ्वादिगण, परस्मै, लुट्)
बुक्किता बुक्कितारौ बुक्कितारः बक्कितासिक्कितास्थः बुक्कितास्थ
बुक्कितास्मि बुक्कितास्वः बुक्कितास्मः बुक्क (भषणे, भ्वादिगण, परस्मै, लट्)
बुक्किष्यति बुक्किष्यतः बुक्किष्यन्ति बुक्किष्यसि बक्किष्यथः बुक्किष्यथ
बुक्किष्यामि बुक्किष्यावः बुक्किष्यामः बुक्क (भषणे, भ्वादिगण, परस्मै, आशीर्लिङ्)
बुक्क्यात् बुक्क्यास्ताम् बुक्क्यासुः बुक्क्या :
बुक्क्यास्तम् बुक्क्यास्त बुक्क्यासम् बुक्क्यास्व बुक्क्यास्म बुक्क (भषणे, भ्वादिगण, परस्मै, लुङ्)
अबुक्कीत् अबुक्किष्टाम् अबुक्किषुः अबुक्कीः अबुक्किष्टम् अबुक्किष्ट
अबुक्किषम् अबुक्किष्व अबुक्किम बुक्क (भषणे, भ्वादिगण, परस्मै, लुङ्)
अबुक्किष्यत् अबुक्किष्यताम् अबुक्किष्यन् अबक्किष्यः अबुक्किष्यतम् । अबुक्किष्यत
अबुक्किष्यम् अबुक्किष्याव अबुक्किष्याम बध (संयमने, चुरादिगण, परस्मै, लट्) बाधयति बाधयतः
बाधयन्ति बाधयसि बाधयथः
बाधयथ बाधयामि बाधयावः
बाधयामः बध (संयमने, चुरादिगण, परस्मै, लोट्) बाधयतु
बाधयताम बाधय बाधयतम
बाधयत बाधयानि बाधयाव
बाधयाम
बाधयन्तु
For Private and Personal Use Only