________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पाल (रक्षणे, चुरादिगण, परस्मै, लिट्)
पालयाञ्चकार पालयाञ्चक्रतुः पालयाञ्चक्रुः पालयाञ्चकर्थ पालयाञ्चक्रथुः पालयाञ्चक
पालयाञ्चकार पालयाञ्चकृव । पालयाञ्चकम पाल (रक्षणे, चुरादिगण, परस्मै, लुट्)
पालयिता पालयितारौ पालयितारः पालयितासि पालयितास्थः पालयितास्थ
पालयितास्मि पालयितास्वः पालयितास्मः पाल (रक्षणे, चुरादिगण, परस्मै, लट्) पालयिष्यति
पालयिष्यतः पालयिष्यन्ति पालयिष्यसि पालयिष्यथः पालयिष्यथ
पालयिष्यामि पालयिष्यावः पालयिष्यामः पाल (रक्षणे, चुरादिगण, परस्मै, आशीर्लि) पाल्यात्
पाल्यास्ताम् पाल्यासुः पाल्याः पाल्यास्तम्
पाल्यास्त पाल्यासम् पाल्यास्व
पाल्यास्म पाल (रक्षणे, चुरादिगण, परस्मै, लुङ्)
अपीपलत् अपीपलताम् अपीपलन् अपीपलः
अपीपलतम् अपीपलत अपीपलम् अपीपलाव अपीपलाम पाल (रक्षणे, चुरादिगण, परस्मै, लङ्)
अपालयिष्यत् अपालयिष्यताम् अपालयिष्यन् अपालयिष्यः अपालयिष्यतम अपालयिष्यत
अपालयिष्यम् अपालयिष्याव अपालयिष्याम पाल (रक्षणे, चुरादिगण, आत्मने, लट्) पालयते पालयेते
पालयन्ते पालयसे पालयेथे
पालयध्वे पालयावहे पालयामहे
पालये
For Private and Personal Use Only