________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु- - रूपावली
पा (रक्षणे, अदादिगण, परस्मै, आशीर्लिङ)
पायात्
पाया:
पायासम्
अपास्यत्
अपास्यः
पायास्ताम्
पायास्तम्
पायास्व
पा (रक्षणे, अदादिगण, परस्मै, लुङ्)
अपासीत् अपासीः अपासिषम्
अपासिष्टाम् अपासिष्टम्
अपासिष्व
पा (रक्षणे, अदादिगण, परस्मै, लृङ् )
अपास्यताम्
अपास्यतम्
अपास्याव
अपास्यम्
पाल (रक्षणे, चुरादिगण, परस्मै, लट्)
अपालयत्
अपालयः
अपालयम्
पालयति
पालसि
पालयामि
पाल (रक्षणे, चुरादिगण, परस्मै, लोट्)
-
पालयतः
पालयथः
पालयावः
पालयताम्
पालयतम्
पालयाव
पालयतु
पालय पालयान
पाल (रक्षणे, चुरादिगण, परस्मै, लङ्)
अपालयताम्
अपालयतम्
अपालयाव
पाल (रक्षणे, चुरादिगण, परस्मै, विधिलिङ्)
पालयेत
पालयेः
पालयेयम्
पालयेताम्
पालयेतम
पालयेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
पायासुः
पायास्त
पायास्म
अपासिषुः
अपासिष्ट
अपासिष्म
अपास्यन्
अपास्यत
अपास्याम
पालयन्ति
पालयथ
पालयामः
पालयन्तु
पालयत
पालयाम
अपालयन्
अपालयत
अपालयाम
पालयेयुः
पालयेत
पालम
४३१