SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु- - रूपावली पा (रक्षणे, अदादिगण, परस्मै, आशीर्लिङ) पायात् पाया: पायासम् अपास्यत् अपास्यः पायास्ताम् पायास्तम् पायास्व पा (रक्षणे, अदादिगण, परस्मै, लुङ्) अपासीत् अपासीः अपासिषम् अपासिष्टाम् अपासिष्टम् अपासिष्व पा (रक्षणे, अदादिगण, परस्मै, लृङ् ) अपास्यताम् अपास्यतम् अपास्याव अपास्यम् पाल (रक्षणे, चुरादिगण, परस्मै, लट्) अपालयत् अपालयः अपालयम् पालयति पालसि पालयामि पाल (रक्षणे, चुरादिगण, परस्मै, लोट्) - पालयतः पालयथः पालयावः पालयताम् पालयतम् पालयाव पालयतु पालय पालयान पाल (रक्षणे, चुरादिगण, परस्मै, लङ्) अपालयताम् अपालयतम् अपालयाव पाल (रक्षणे, चुरादिगण, परस्मै, विधिलिङ्) पालयेत पालयेः पालयेयम् पालयेताम् पालयेतम पालयेव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only पायासुः पायास्त पायास्म अपासिषुः अपासिष्ट अपासिष्म अपास्यन् अपास्यत अपास्याम पालयन्ति पालयथ पालयामः पालयन्तु पालयत पालयाम अपालयन् अपालयत अपालयाम पालयेयुः पालयेत पालम ४३१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy