________________
Shri Mahavir Jain Aradhana Kendra
पिप्राय
पिप्रयिथ पिप्राय
www.kobatirth.org
४२२
प्रीञ् (तर्पणे कान्तौ च क्र्यादिगण, परस्मै, लिट्)
पिप्रियतुः पिप्रियथुः पिप्रियिव
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
प्रीञ् (तर्पणे कान्तौ च क्र्यादिगण, परस्मै, लुट् )
प्रेतारौ
प्रेतास्थः
प्रेतास्वः
प्रेता
प्रेतासि
प्रेतास्मि
प्रीञ् ( तर्पणे कान्तौ च क्र्यादिगण, परस्मै, लृट्)
प्रेष्यति
प्रेष्यतः
प्रेष्यसि
प्रेष्यथः
प्रेष्यामि
प्रेष्यावः
प्रीञ् (तर्पणे कान्तौ च क्र्यादिगण, परस्मै, आशीर्लिङ्)
प्रीणीते
प्रीणीषे
प्रीणे
प्रीयात् प्रीया: प्रीयसम्
प्रीञ् (तर्पणे कान्तौ च क्र्यादिगण, परस्मै, लुङ्)
अप्रैष्टाम्
प्रीयास्ताम्
प्रीयास्तम् प्रीय
अप्रैषीत्
अप्रैषीः
अप्रैषम्
अप्रैष्व
प्रीञ् (तर्पणे कान्तौ च क्र्यादिगण, परस्मै,
अप्रेष्यत्
अप्रेष्यः अप्रेष्यम्
अप्रेष्यताम्
अप्रेष्यतम्
अप्रेष्याव
Acharya Shri Kailassagarsuri Gyanmandir
पिप्रियः
पिप्रिय
पिप्रियिम
लृङ्)
For Private and Personal Use Only
प्रेतारः
प्रेतास्थ
प्रेतास्मः
प्रेष्यन्ति
प्रेष्यथ
प्रेष्यामः
प्रीयासुः प्रीयास्त
प्रीयास्म
प्रीञ् (तर्पणे कान्तौ च क्र्यादिगण, आत्मने, लट्)
प्रीणाते
प्रीणाथे
प्रीणीवहे
अप्रैषः
अप्रैष्ट
अप्रैष्म
अप्रेष्यन् अप्रेष्यत
अप्रेष्याम
प्रीणते
प्रीणीध्वे
प्रीणीमहे