________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पूरी (आप्यायने, चुरादिगण, आत्मने, आशीर्लिङ्)
पूरयिषीष्ट पूरयिषीयास्ताम् पूरयिषीरन् पूरयिषीष्ठाः पूरयिषीयास्थाम पूरयिषीध्वम्
पूरयिषीय पूरयिषीवहि पूरयिषीमहि पूरी (आप्यायने, चुरादिगण, आत्मने, लुङ्)
अपूपुरत अपूपुरेताम् अपूपुरन्त अपपुरथाः अपूपुरेथाम अपूपुरध्वम् अपूपुरे
अपूपुरावहि अपूपुरामहि पूरी (आप्यायने, चुरादिगण, आत्मने, लुङ्)
अपूरयिष्यत अपूरयिष्येताम् अपूरयिष्यन्त अपूरयिष्यथाः अपूरयिष्येथाम् अपूरयिष्यध्वम्
अपूरयिष्ये अपूरयिष्यावहि अपूरयिष्यामहि प्रीञ् (तर्पणे कान्तौ च, क्रयादिगण, परस्मै, लट्)
प्रीणाति प्रीणीतः प्रीणन्ति प्रीणासि प्रीणीथः
प्रीणीथ प्रीणामि
प्रीणीवः प्रीणीमः प्रीञ् (तर्पणे कान्तौ च, क्रयादिगण, परस्मै, लोट्) प्रीणातु
प्रीणीताम् प्रीणन्तु प्रीणीहि
प्रीणीत प्रीणानि प्रीणाव
प्रीणाम प्रीञ् (तर्पणे कान्तौ च, क्र्यादिगण, परस्मै, लङ्)
अप्रीणान् अप्रीणीताम अप्रीणन अप्रीणाः
अप्रीणीतम् अप्रीणीत अप्रीणाम् अप्रीणीव
अप्रीणीम प्रीञ् (तर्पणे कान्तौ च, क्यादिगण, परस्मै, विधिलिङ्ग)
प्रीणीयात प्रीणीयाताम् प्रीणीयुः प्रीणीया: प्रीणीयातम् प्रीणीयात प्रीणीयाम् प्रीणीयाव
प्रीणीयाम
प्रीणीतम्
For Private and Personal Use Only