SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अह्यात् संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्ह (पूजायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्) अास्ताम् अासः अह्याः अास्तम् अगस्त अगसम् अस्व अस्मि अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लुङ्) आीत् आर्हिष्टाम् आर्हिषुः आर्हाः आर्हिष्टम् आर्हिष्ट आर्हिषम् आर्हिष्व आर्हिष्म अर्ह (पूजायाम, भ्वादिगण, परस्मै, लुङ्) आर्हिष्यत् आर्हिष्यताम् आर्हिष्यन् आर्हिष्यः आर्हिष्यतम् आर्हिष्यत आर्हिष्यम् आर्हिष्याव आर्हिष्याम अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लट्) अलतः अलन्ति अलसि अलामि अलावः अलामः अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लोट्) अलतु अलताम् अलन्तु अल अलत अलानि अलाव अलाम अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, लङ्) आलत् आलन आलतम् आलत आलाव आलाम अल (भूषणपर्याप्तिवारणेषु, भ्वादिगण, परस्मै, विधिलिङ्) अलेत् अलेताम् अलेयुः अलेः अलेतम् अलेत अलेयम् अलेव अलेम अलति अलथः अलथ अलतम आलताम् आलः आलम् For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy