________________
Shri Mahavir Jain Aradhana Kendra
अर्हति
अर्हसि
अहमि
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लट्)
अर्हतः
अर्हथः
अहवः
अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लोट्)
अर्हताम्
अर्हतम
अहव
अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लङ्)
आर्हताम्
आर्हत आर्हः
आर्हतम
आर्हम्
आहव
अर्ह (पूजायाम्, भ्वादिगण, परस्मै, विधिलिङ्)
अर्हेत् अर्हे:
अर्हेताम् अर्हतम्
अर्हेयम्
अर्हेव
अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लिट्)
आनर्हतुः आनर्हथुः आनर्हिव
अर्हतु अर्ह अर्हानि
आन
आनर्हिथ आनह
www.kobatirth.org
अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लुट्)
अहिंतारौ
अर्हितास्थः अर्हितास्वः
अर्ह (पूजायाम्, भ्वादिगण, परस्मै, लूट)
अर्हष्य
अर्हिष्यसि
अर्हिष्यामि
अर्हिता
अर्हितासि अर्हितास्मि
अर्हिष्यतः
अर्हिष्यथः
अर्हिष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अर्हन्ति
अर्हथ
अहमः
अर्हन्तु अर्ह
अहम
आर्हन्
आर्हत
आम
अर्हेयुः
अर्हेत
अर्हेम
आनहुँ :
आनहे
आनर्हिम
अर्हितारः
अर्हितास्थ
अर्हितास्मः
अर्हिष्यन्ति
अर्हिष्यथ
अर्हिष्यामः
३१