________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
ननर्त
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लिट्) ननर्त ननृततुः
ननृतुः ननर्तिथ ननृतथुः
नन्त ननृतिव
ननृतिम नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लुट्) नर्तिता नर्तितारौ
नर्तितारः नर्तितासि
नर्तितास्थः नर्तितास्थ नर्तितास्मि नर्तितास्वः नर्तितास्मः नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लट्)
नर्तिष्यति नर्तिष्यतः नर्तिष्यन्ति नतिष्यसि नर्तिष्यथः नर्तिष्यथ नर्तिष्यामि
नर्तिष्यावः नर्तिष्यामः नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, आशीर्लिङ्) नृत्यात् नृत्यास्ताम्
नृत्यासुः नृत्याः नृत्यास्तम्
नृत्यास्त नृत्यासम् नत्यास्व
नृत्यास्म नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लुङ्) अनीत
अनतिष्टाम् अनर्तिषुः अनर्तीः
अनर्तिष्टम् अनर्तिष्ट अनतिषम अनर्तिष्व
अनतिष्म नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लुङ्)
अनर्तिष्यत् अनतिष्यताम् अनर्तिष्यन् अनतिष्यः अनर्तिष्यतम् अनर्तिष्यत
अनर्तिष्यम् अनर्तिष्याव अनतिष्याम नर्द (शब्दे, भ्वादिगण, परस्मै, लट्) नर्दति
नर्दन्ति नर्दथः
नर्दथ नामि नवः
नमः
नर्दतः
नर्दसि
For Private and Personal Use Only