________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली नट (नृत्तौ, भ्वादिगण, परस्मै, आशीर्लिङ्) नट्यात् नट्यास्ताम्
नट्यासुः नट्याः नट्यास्तम्
नट्यास्त नट्यासम् नट्यास्व
नट्यास्म नट (नृत्तौ, भ्वादिगण, परस्मै, लुङ्)
अनाटीत् अनाटिष्टाम् अनाटिषुः अनाटी:
अनाटिष्टम् अनाटिष्ट अनाटिषम् अनाटिष्व
अनाटिष्म नट (नृत्तौ, भ्वादिगण, परस्मै, लङ्)
अनटिष्यत् अनटिष्यताम् अनटिष्यन अनटिष्यः
अनटिष्यतम् अनटिष्यत अनटिष्यम् अनटिष्याव अनटिष्याम नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लट्) नृत्यति नृत्यतः
नृत्यन्ति नृत्यसि नृत्यथः
नृत्यथ नृत्यामि नृत्यावः
नृत्यामः नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लोट्) नृत्यतु नृत्यताम्
नृत्यन्तु नृत्य नृत्यतम्
नृत्यत नृत्यानि नृत्याव
नृत्याम नृती (गात्रविक्षेपे, दिवादिगण, परस्मै, लङ्)
अनृत्यतद अनृत्यताम् अनृत्यन् अनृत्यः अनृत्यतम्
अनृत्यत अनृत्यम् अनृत्याव
अनृत्याम नृती (गात्रविक्षेपे, दिवादिगण, परस्मै. विधिलिङ्) नृत्येत्
नृत्येताम् नृत्येयुः नृत्येः
नृत्येतम् नृत्येयम् नृत्येव
नृत्येम
नृत्येत
For Private and Personal Use Only