________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, विधिलिङ्) दयेत
दयेयाताम् दयेरन् दयेथाः
दयेयाथाम् दयेध्वम् दयेय दयेवहि
दयेमहि दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, लिट्)
दयाञ्चके दयाञ्चक्राते दयाञ्चक्रिरे दयाञ्चक
दयाञ्चकृढवे दयाञ्चक्रे दयाञ्चकवहे दयाञ्चकृमहे दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, लुट) दयिता दयितारौ
दयितारः दयितासे दयितासाथे दयिताध्ये दयिताहे
दयितास्वहे दयितास्महे दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, लूट्) दयिष्यते दयिध्येते
दयिष्यन्ते दयिष्यसे दयिष्येथे
दयिष्यध्वे दयिष्ये
दयिष्यावहे दयिष्यामहे दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, आशीर्लिङ्) दयिषीष्ट
दयिषीयास्ताम दयिषीरन दयिषीष्ठाः दयिषीयास्था दयिषीध्वम् दयिषीय
दयिषीवहि दयिषीमहि दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, लुङ्) अदयिष्ट
अदयिषाताम् अदयिषत अदयिष्ठाः
अदयिषाथाम अदयिध्वम अदयिषि
अदयिष्वहि अदयिष्महि दय (दानगतिरक्षणहिं सादानेधु, स्वादिगण, आत्मने, लुङ्)
अदयिष्यत अदयिष्येताम अदयिष्यन्न अदयिष्यथाः अदयिष्येथाः अदयिष्यध्यम अदरिष्ये
अदयिष्यावहि अदयिष्यामहि
For Private and Personal Use Only