________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3Կեւ
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दध (धारणे, भ्वादिगण, आत्मने, लूट) दधिष्यते दधिष्येते
दधिष्यन्ते दधिष्यसे दधिष्येथे
दधिष्यध्वे दधिष्ये
दधिष्यावहे दधिष्यामहे दध (धारणे, भ्वादिगण, आत्मने, आशीर्लिङ)
दधिषीष्ट दधिषीयास्ताम दधिषीरन दधिषीष्ठाः
दधिषीयास्थाम दधिषीध्वम् दधिषीय
दधिषीवहि दधिषीमहि दध (धारणे, भ्वादिगण, आत्मने, लुङ्) अदधिष्ट
अदधिषाताम् अदधिषत अदधिष्ठाः
अदधिषाथाम अदधिध्वम अदधिषि अदधिष्वहि अदधिष्महि दध (धारणे, भ्वादिगण, आत्मने, लुङ्)
अदधिष्यत अदधिष्येताम् अदधिष्यन्त अदधिष्यथाः अदधिष्येथाम् अदधिष्यध्वम्
अदधिष्ये अदधिष्यावहिं अदधिष्यामहि दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, लट्) दयते दयेथे
दयध्वे दये दयावहे
दयामहे दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, लोट्) दयताम्
दयेयाताम दयन्ताम् दयस्व दयेयाथाम्
दयध्वम दयावहै
दयामहै दय (दानगतिरक्षणहिंसादानेषु, भ्वादिगण, आत्मने, लङ्) अदयत अदयेताम्
अदयन्त अदयथाः अदयेथाम
अदयध्वम् अदये अदयावहि
अदयामहि
दयेते
दयन्ते
दयसे
दयै
For Private and Personal Use Only