________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दु (विदारणे, ज्यादिगण, परस्मै, लट्) दणानि दणीतः
दृणन्ति दृणासि दृणीथः
दणीथ दणामि दृणीवः
दृणीमः दृ (विदारणे, क्र्यादिगण, परस्मै, लोट) दणातु दणीताम्
दृणन्तु दृणीहि दृणीतम्
दणीत दृणानि दणाव
दणाम दु (विदारणे, क्रयादिगण, परस्मै, लङ्) अदणात्
अदणीताम् अदृणन् अदणाः अदृणीतम्
अदणीत अदणाम् अदृणीव
अदणीम द (विदारणे, व्यादिगण, परस्मै, विधिलिङ्)
दृणीयात् दृणीयाताम् दृणीयुः दणीयाः दणीयातम
दणीयात दृणीयाम् दणीयाव
दणीयाम द (विदारणे, क्रयादिगण, परस्मै, लिट) ददार ददरतुः
ददरुः ददरिथ ददरथुः
ददर ददार ददरिव
ददरिम द (विदारणे, ज्यादिगण, परस्मै, लुट्) दरीता दरीतारौ
दरीतारः दरीतासि
दरीतास्थः दरीतास्थ दरीतास्मि दरीतास्वः
दरीतास्मः द (विदारणे, व्रयादिगण, परस्मै, लट्) दरिष्यति दरिष्यतः
दरिष्यन्ति दरिष्यसि दरिष्यथः
दरिष्यथ दरिष्यामि दरिष्यावः
दरिष्यामः
For Private and Personal Use Only