________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६ संगणक-जनित व्यावहारिक संस्कृत--धातु-रूपावली तिप (क्षरणे, भ्वादिगण, आत्मने, विधिलिङ्) तेपेत तेपेयाताम्
तेपेरन तेपेथाः तेपेयाथाम
तेपेध्वम तेपेय तेपेवहि
तेपेमहि तिप (क्षरणे, भ्वादिगण, आत्मने, लिट्) तितिपे तितिपाते
तितिपिरे तितिपिषे तितिपाथे
तितिपाध्ये तितिपे
तितिपिवहे तितिणिमहे तिप (क्षरणे, भ्वादिगण, आत्मने, लुट) तेप्ता तेप्तारौ
तेप्तारः तेप्तासे
तेप्तासाथे नेप्नाध्ये तेप्ताहे
तेप्तास्वहे तेप्तास्महे तिपृ (क्षरणे, भ्वादिगण, आत्मने, लट्) तेप्स्यते तेप्स्येते
तेप्स्यन्ते तेप्स्यसे तेप्स्येथे
तेप्स्यध्वे तेप्स्ये
तेप्स्यावहे तेप्स्यामहे तिपृ (क्षरणे, भ्वादिगण, आत्मने, आशीर्लिङ्)
तिप्सीष्ट तिप्सीयास्ताम तिप्सीरन तिप्सीष्ठाः तिप्सीयास्थाम तिप्सीध्वम् तिप्पीय
तिप्सीवहि तिप्सीमहि तिप (क्षरणे, भ्वादिगण, आत्मने, लुङ्) अतिप्त
अतिप्साताम् अतिप्सत अतिष्ठाः
अतिप्साथाम् अतिप्सध्वम् अतिप्सि अतिप्स्वहि
अतिप्स्महि तिपृ (क्षरणे, भ्वादिगण, आत्मने, लुङ्)
अतिप्स्यत अतिप्स्येताम् अतिप्स्यन्त अतिप्स्यथाः अतिप्स्येथाम् अतिप्स्यध्वम् अतिप्स्ये
अतिप्स्यावहि अतिप्स्यामहि
For Private and Personal Use Only