________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तः
तत
तम
ततर्द
ततर्द
३३६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तर्द (हिंसायाम्, भ्वादिगण, परस्मै, विधिलिङ्) तर्देत
तर्देताम् तर्देयुः
ततम् तर्देयम
तर्देव तर्द (हिंसायाम, भ्वादिगण, परस्मै, लिट्)
ततर्दतुः
ततः ततर्दिथ ततर्दथुः
ततर्द ततर्दिव
ततदिम तर्द (हिंसायाम, भ्वादिगण, परस्मै, लुट) तर्दिता
तर्दितारौ तर्दितारः तर्दितासि तर्दितास्थः तर्दितास्थ
तर्दितास्मि तर्दितास्वः तर्दितास्मः तर्द (हिंसायाम्, भ्वादिगण, परस्मै, लट्)
तर्दिष्यति तर्दिष्यतः तर्दिष्यन्ति तर्दिष्यसि तर्दिष्यथः
तर्दिष्यथ तर्दिष्यामि तर्दिष्यावः तर्दिष्यामः तर्द (हिंसायाम, भ्वादिगण, परस्मै, आशीर्लिङ) तात्
तास्ताम् तासुः ताः
तस्तिम तर्यास्त तासम् तस्वि
तस्म तर्द (हिंसायाम, भ्वादिगण, परस्मै, लुङ्)
अतर्दीत अतर्दिष्टाम् अतर्दिषः अतर्दीः अतर्दिष्टम् अतर्दिष्ट अतर्दिषम् अतर्दिष्व
अतर्दिष्म तर्द (हिंसायाम, भ्वादिगण, परस्मै, लुङ्)
अतर्दिष्यत् अतर्दिष्यताम् अतर्दिष्यन अतर्दिष्यः
अतर्दिष्यतम् अतर्दिष्यत अतर्दिष्यम् अतर्दिष्याव अतर्दिष्याम
For Private and Personal Use Only