________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली त्रुट (छेदने, चुरादिगण, आत्मने, लुट्)
बोटयिष्यते त्रोटयिष्येते बोटयिष्यन्ते त्रोटयिष्यसे त्रोटयिष्येथे त्रोटयिष्यध्वे
त्रोटयिष्ये त्रोटयिष्यावहे त्रोटयिष्यामहे त्रुट (छेदने, चुरादिगण, आत्मने, आशीर्लिङ्) त्रोटयताम् त्रोटयेताम्
त्रोटयन्ताम त्रोटयस्व त्रोटयेथाम त्रोटयेध्वम त्रोटयै त्रोटयावहै
त्रोटयामहै त्रुट (छेदने, चुरादिगण, आत्मने, लुङ्)
अतुत्रुटत अतुत्रुटेताम् अतुत्रुटन्त अतुत्रुटथाः अतुत्रुटेथाम् अतुत्रुटध्वम्
अतुत्रुटे अतुत्रुटावहि अतुत्रुटामहि त्रुट (छेदने, चुरादिगण, आत्मने, लुङ्)
अनोटयिष्यत अनोटयिष्येताम् अत्रोटयिष्यन्त अनोटयिष्यथाः अनोटयिष्येथाम् । अत्रोटयिष्यध्वम्
अनोटयिष्ये अत्रोटयिष्यावहि अनोटयिष्यामहित (हिंसायाम, भ्वादिगण, परस्मै, लट्) तर्दति
तर्दतः तर्दन्ति तर्दसि तर्दथः
तर्दथ तामि तर्दावः
तर्दामः तर्द (हिंसायाम, भ्वादिगण, परस्मै, लोट्)
तर्दताम् तर्दन्तु तर्द तर्दतम्
तर्दत तर्दानि तर्दाव
तर्दाम तर्द (हिंसायाम, भ्वादिगण, परस्मै, लङ्) अतर्दत्
अतर्दताम् अतर्थन् अतर्दः अतर्दतम
अतर्दत अतर्दम् अताव
अतर्दाम
तर्दत
For Private and Personal Use Only