SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ___३२९ तर्क (भाषायाम, चुरादिगण, परस्मै, लिट्) तर्कयाञ्चकार तर्कयाञ्चक्रतुः तर्कयाञ्चक्रुः तर्कयाञ्चकर्थ तर्कयाञ्चक्रथुः तर्कयाञ्चक्र तर्कयाञ्चकार तर्कयाञ्चकृव तर्कयाञ्चकृम तर्क (भाषायाम्, चुरादिगण, परस्मै, लुट्) तर्कयिता तर्कयितारौ तर्कयितारः तर्कयितासि तर्कयितास्थः तर्कयितास्थ तर्कयितास्मि तर्कयितास्वः तर्कयितास्मः तर्क (भाषायाम, चुरादिगण, परस्मै, लट्) तर्कयिष्यति तर्कयिष्यतः तर्कयिष्यन्ति तर्कयिष्यसि तर्कयिष्यथः तर्कयिष्यथ तर्कयिष्यामि तर्कयिष्यावः तर्कयिष्यामः तर्क (भाषायाम, चुरादिगण, परस्मै, आशीर्लिङ्) तात तास्ताम् तक्यासः ताः तास्तम् तक्यास्त तासम् तास्व तास्म तर्क (भाषायाम्, चुरादिगण, परस्मै, लुङ्) अततर्कत अततर्कताम् अततर्कन अततर्कः अततर्कतम् अततर्कत अततकम् अततकाव अततकाम तर्क (भाषायाम्, चुरादिगण, परस्मै, लुङ्) अतर्कयिष्यत् अतर्कयिष्यताम् अतर्कयिष्यन् अतर्कयिष्यः अतर्कयिष्यता अतर्कयिष्यत अतर्कयिष्यम् अतर्कयिष्याव अतर्कयिष्याम तर्क (भाषायाम, चुरादिगण, आत्मने, लट्) तर्कयते तळयेते तर्कयन्ते तर्कयसे तर्कयेथे तर्कयध्वे तर्कये तकयावहे तर्कयामहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy