SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली त्यज (हानौ, भ्वादिगण, परस्मै, आशीर्लिङ्) त्यज्यात् त्यज्यास्ताम् त्यज्यासुः त्यज्याः त्यज्यास्तम् त्यज्यास्त त्यज्यासम् त्यज्यास्व त्यज्यास्म त्यज (हानौ, भ्वादिगण, परस्मै, लुङ्) अत्याक्षीत् अत्याक्ताम् अत्याक्षुः अत्याक्षीः अत्याक्तम अत्याक्त अत्याक्षम् अत्याक्ष्व अत्याक्ष्म त्यज (हानौ, भ्वादिगण, परस्मै, लुङ्) अत्यक्ष्यत् अत्यक्ष्यताम अत्यक्ष्यन अत्यक्ष्यः अत्यक्ष्यतम् अत्यक्ष्यत अत्यक्ष्यम् अत्यक्ष्याव अत्यक्ष्याम तर्क (भाषायाम्, चुरादिगण, परस्मै, लट्) तर्कयति तर्कयतः तर्कयन्ति तर्कयसि तर्कयथः तर्कयथ तर्कयामि तर्कयावः तर्कयामः तर्क (भाषायाम्, चुरादिगण, परस्मै, लोट) तर्कयतु तर्कयताम् तर्कय तर्कयतम् तर्कयत तर्कयानि तर्कयाव तर्कयाम तर्क (भाषायाम्, चुरादिगण, परस्मै, लङ्) अतर्कयत् अतर्कयन अतर्कयः अतर्कयतम् अतर्कयत अतकेयम् अतर्कयाव अतर्कयाम तर्क (भाषायाम, चुरादिगण, परस्मै, विधिलिङ्) तर्कयेत् तर्कयेताम् तर्कयेयुः तर्कयेः तर्कयेतम तर्कयेत तर्कयेयम् तर्कयेव तर्कयेम तर्कयन्तु अतर्कयताम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy