________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली णुद (प्ररणे, तुदादिगण, परस्मै, लिट) नुनोद नुनुदतुः
नुनुदुः नुनोदिथ
नुनुदथुः नुनुद नुनोद नुनुदिव
नुनुदिम णुद (प्ररणे, तुदादिगण, परस्मै, लुट्) नोत्ता नोत्तारौ
नोत्तारः नोत्तासि नोत्तास्थः
नोत्तास्थ नोत्तास्मि नोत्तास्वः नोत्तास्मः णुद (प्ररणे, तुदादिगण, परस्मै, लट्)
नोत्स्यति नोत्स्यतः नोत्स्यन्ति नोत्स्यसि
नोत्स्यथः नोत्स्यथ नोत्स्यामि नोत्स्यावः नोत्स्यामः णुद (प्ररणे, तुदादिगण, परस्मै, आशीर्लिङ्)
नुद्यास्ताम् नुद्यासुः नुद्यास्तम्
नुद्यास्त नुद्यासम् नुद्यास्व
नुद्यास्म णुद (प्ररणे, तुदादिगण, परस्मै, लुङ्) अनौत्सीत् अनौत्ताम
अनौत्सुः अनौत्सी: अनौत्तम्
अनौत्त अनौत्सम् अनौत्स्व
अनौत्स्म णुद (प्ररणे, तुदादिगण, परस्मै, लुङ्) अनौत्स्यत् अनौत्स्यताम
अनौत्स्यन् अनौत्स्यः अनौत्स्यतम् अनौत्स्यत
अनौत्स्यम् अनौत्स्याव अनौत्स्याम गुद (प्ररणे, तुदादिगण, आत्मने, लट्)
नुदेन्ते
नुद्यात नुद्याः
नुदते
मुद्दे
नुदेते नुदेथे
नुदावहे
नुदध्वे नुदामहे
For Private and Personal Use Only