SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली डीङ् (विहायसा गतौ, दिवादिगण, आत्मने, आशीलिङ्) डयिषीष्ट इयिषीयास्ताम इयिषीरन डयिषीष्ठाः डयिषीयास्थामडयिषीध्वम इयिषीय डयिषीवहि - डयिषीमहि डीङ् (विहायसा गतौ, दिवादिगण, आत्मने, लुङ्) अडयिष्ट अडयिषाताम् अडयिषत अडयिष्ठाः अडयिषाथाम अडयिध्वम् अडयिषि अडयिष्वहि अडयिष्यहि डीङ् (विहायसा गनौ, दिवादिगण, आत्मने, लुङ्) अडयिष्यत अडयिष्येताम् अडयिष्यन्त अडयिष्यथाः अडयिष्येथाम अडयिष्यध्वम् अडयिष्ये अडयिष्यावहि अडयिष्यामहि णुद (प्ररणे, तुदादिगण, परस्मै, लट्) नुदतः नदथः नुदथ नुदामि नुदावः णुद (प्ररणे, तुदादिगण, परस्मै, लोट्) नुदतु नुदताम् नुदन्तु नुद नुदतम् नुदत नुदानि नुदाव णुद (प्ररणे, तुदादिगण, परस्मै, लङ्) अनुदत् अनुदताम् अनुदन अनुदः अनुदतम् अनुदत अनुदम् अनुदाव अनुदाम णुद (प्ररणे, तुदादिगण, परस्मै, विधिलिङ्) नुदेताम् नुदेयुः नुदेः नुदेतम् नुदेत नुदेयम् नुदेम नुदति नुदन्ति नुदसि नुदामः नुदाम नुदेत् नुदेव For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy