________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, विधिलिङ्)
अर्जयेत् अर्जयेताम् अर्जयेयुः अर्जये:
अर्जयेतम् अर्जयेत अर्जयेयम् अर्जयेव
अर्जयेम अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, लिट्)
अर्जयाञ्चकार अर्जयाञ्चक्रतुः अर्जयाञ्चक्रुः अर्जयाञ्चकर्थ अर्जयाञ्चक्रथुः । अर्जयाञ्चक्र
अर्जयाञ्चकार अर्जयाञ्चकृव अर्जयाञ्चकृम अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, लुट्)
अर्जयिता अर्जयितारौ अर्जयितारः अर्जयितासि अर्जयितास्थः अर्जयितास्थ
अर्जयितास्मि अर्जयितास्वः अजयितास्मः अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, लट्)
अर्जयिष्यति अर्जयिष्यतः अर्जयिष्यन्ति अर्जयिष्यसि अर्जयिष्यथः अर्जयिष्यथ
अर्जयिष्यामि अर्जयिष्यावः अर्जयिष्यामः अर्ज (प्रतियले, चुरादिगण, परस्मै, आशीर्लिङ्) अर्ध्यात् अास्ताम् अासुः अाः
अास्तम् अास्त अासम् अास्व अास्म अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, लुङ्)
आर्जिजत् आर्जिजताम् आर्जिजन् आर्जिजः आर्जिजतम
आजिजत आर्जिजम्
आर्जिजाव आर्जिजाम अर्ज (प्रतियने, चुरादिगण, परस्मै, लुङ्)
आर्जयिष्यत् आर्जयिष्यताम् आर्जयिष्यन आर्जयिष्यः आर्जयिष्यतम् आर्जयिष्यत आर्जयिष्यम् आर्जयिष्याव आर्जयिष्याम
For Private and Personal Use Only