________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्च (पूजायाम, चुरादिगण, आत्मने, लट्)
अर्चयिष्यते अर्चयिष्येते अर्चयिष्यन्ते अर्चयिष्यसे अर्चयिष्येथे अचयिष्यध्वे
अर्चयिष्ये अर्चयिष्यावहे अर्चयिष्यामहे अर्च (पूजायाम्, चुरादिगण, आत्मने, आशीर्लिङ्)
अर्चयिषीष्ट अर्चयिषीयास्ताम् अर्चयिषीरन् अर्चयिषीष्ठाः अर्चयिषीयास्थाम अर्चयिषीध्वम्
अर्चयिषीय अर्चयिषीवहि अर्चयिषीमहि अर्च (पूजायाम, चुरादिगण, आत्मने, लुङ्) आर्चिचत
आर्चिचेताम् आर्चिचन्त आर्चिचथाः आर्चिचेथाम आर्चिचध्वम्
आर्चिचे आर्चिचावहि आर्चिचामहि अर्च (पूजायाम्, चुरादिगण, आत्मने, लुङ्)
आर्चयिष्यत आर्चयिष्येताम् आर्चयिष्यन्त आर्चयिष्यथाः आर्चयिष्येथाम् आर्चयिष्यध्वम्
आर्चयिष्ये आर्चयिष्यावहि आर्चयिष्यामहि अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, लट्) अर्जयति अर्जयतः
अर्जयन्ति अर्जयसि अर्जयथः
अर्जयथ अर्जयामि अर्जयावः
अर्जयामः अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, लोट्) अर्जयत
अर्जयताम् अर्जयन्तु अर्जय अर्जयतम्
अर्जयत अर्जयानि अर्जयाव
अजेयाम अर्ज (प्रतियत्ने, चुरादिगण, परस्मै, लङ्)
आर्जयत् आर्जयताम् आर्जयन आर्जयः आर्जयतम् आर्जयत आर्जयम् आर्जयाव
आर्जयाम
For Private and Personal Use Only