________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टुवम् (उद्गिरणे, भ्वादिगण, परस्मै, लट्) वमिष्यति वमिष्यतः
वमिष्यन्ति वमिष्यसि वमिष्यथः
वमिष्यथ वमिष्यामि वमिष्यावः वमिष्यामः टुवम् (उद्गिरणे, भ्वादिगण, परस्मै, आशीर्लिङ्) वम्यात् वम्यास्ताम्
वम्यासुः वम्याः वम्यास्तम्
वम्यास्त वम्यासम् वम्यास्व
वम्यास्म टुवम् (उद्गिरणे, भ्वादिगण, परस्मै, लुङ्)
अवमीत् अवमिष्टाम् अवमिषः अवमीः अवमिष्टम
अवमिष्ट अवमिषम् अवमिषाव
अवमिषाम टुवम् (उद्गिरणे, भ्वादिगण, परस्मै, लङ्)
अवमिष्यत् अवमिष्यताम् अवमिष्यन् अवमिष्यः अवमिष्यतम् अवमिष्यत
अवमिष्यम् अवमिष्याव अवमिष्याम डुकृञ् (करणे, तनादिगण, परस्मै, लट्) करोति कुरुतः
कुर्वन्ति करोषि कुरुथः
कुरुथ करोमि
कुर्वः डुकृञ् (करणे, तनादिगण, परस्मै, लोट्) करोतु कुरुताम्
कुर्वन्तु कुरु कुरुतम्
कुरुत करवाणि करवाव
करवाम डुकृञ् (करणे, तनादिगण, परस्मै, लङ्) अकरोत
अकुरुताम् अकुर्वन् अकरोः अकुरुतम्
अकुरुत अकरवम् अकुर्व
अकुर्म
कुर्मः
For Private and Personal Use Only