________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वमामः
२७४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टुवेपृ (कम्पने, भ्वादिगण, आत्मने, लुङ्)
अवेपिष्यत अवेपिष्येताम अवेपिष्यन्त अवेपिष्यथाः अवेपिष्येथाम् अवेपिष्यध्वम्
अवेपिष्ये अवेपिष्यावहि अवेपिष्यामहि टुवम् (उद्गिरणे, भ्वादिगण, परस्मै, लट्) वमति वमतः
वमन्ति वमसि वमथः
वमथ वमामि
वमावः टुवम् (उद्गिरणे, भ्वादिगण, परस्मै, लोट्) वमतु वमताम्
वमन्तु वम वमतम्
वमत वमानि वमाव
वमाम टुवम् (उदिरणे, भ्वादिगण, परस्मै, लङ्) अवमत अवमताम
अवमन् अवमतम्
अवमत अवमम् अवमाव
अवमाम टुवम् (उद्गिरणे, भ्वादिगण, परस्मै, विधिलिङ्) वमेत वमेताम्
वमेयुः
वमेत वमेयम् वमेव
वमेम टुवम् (उद्भिरणे, भ्वादिगण, परस्मै, लिट्) ववाम
वेमतुः वेमिथ ववाम
वेमिव टुवम् (उद्दिरणे, भ्वादिगण, परस्मै, लुट्) वमिता वमितारौ
वमितारः वमितासि वमितास्थः
वमितास्थ वमितास्मि वमितास्वः
वमितास्मः
अवमः
वमेः
वमेतम्
वेमुः वेम
वेमथुः
वेमिम
For Private and Personal Use Only