________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३
अचूषताम
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चूष (पाने, भ्वादिगण, परस्मै, लङ्) अचूषत्
अचूषन् अचूषः अचूषतम्
अचूषत अचूषम्
अचूषाव अचूषाम चूष (पाने, भ्वादिगण, परस्मै, विधिलिङ्) चूषेत्
चूषेताम् चूषेः
चूषेतम् चूषेयम् चूषेव
चूषेम चूष (पाने, भ्वादिगण, परस्मै, लिट्) चुचूष
चुचूषतुः चुचूषुः चुचूषिथ चुचूषथुः
चुचूष चुचूष चुचूषिव
चुचूषिम चूष (पाने, भ्वादिगण, परस्मै, लुट्) चूषिता
चूषितारौ चूषितारः चूषितासि
चूषितास्थः चूषितास्थ चूषितास्मि चूषितास्वः चूषितास्मः चूष (पाने, भ्वादिगण, परस्मै, लट्)
चूषिष्यति चूषिष्यतः चूषिष्यन्ति चूषिष्यसि
चूषिष्यथः चूषिष्यथ चूषिष्यामि चूषिष्यावः चूषिष्यामः चूष (पाने, भ्वादिगण, परस्मै, आशीर्लिङ्) चूष्यात्
चूष्यास्ताम् चूष्यासुः चूष्याः चूष्यास्तम
चूष्यास्त चूष्यासम् चूष्यास्व
चूष्यास्म चूष (पाने, भ्वादिगण, परस्मै, लुङ्)
अचूषीत् अचूषिष्टाम् अचूषिषुः अचूषीः
अचूषिष्टम् अचूषिष्ट अचूषिषम् अचूषिष्व अचूषिष्म
a nath me aa
For Private and Personal Use Only