________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स
२२२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चल (कम्पने, भ्वादिगण, परस्मै, लुट्) चलिता
चलितारौ चलितारः चलितासि चलितास्थः चलितास्थ
चलितास्मि चलितास्वः चलितास्मः चल (कम्पने, भ्वादिगण, परस्मै, लट्)
चलिष्यति चलिष्यतः चलिष्यन्ति चलिष्यसि चलिष्यथः
चलिष्यथ चलिष्यामि चलिष्यावः चलिष्यामः चल (कम्पने, भ्वादिगण, परस्मै, आशीर्लिङ्) चल्यात् चल्यास्ताम्
चल्यासुः चल्याः चल्यास्तम्
चल्यास्त चल्यासम् चल्यास्व
चल्यास्म चल (कम्पने, भ्वादिगण, परस्मै, लुङ्)
अचालीत् अचालिष्टाम् अचालिषुः अचालीः
अचालिष्टम् अचालिष्ट अचालिषम् अचालिष्व अचालिष्म चल (कम्पने, भ्वादिगण, परस्मै, लङ्)
अचलिष्यत् अचलिष्यताम् अचलिष्यन् अचलिष्यः अचलिष्यतम अचलिष्यत
अचलिष्यम् अचलिष्याव अचलिष्याम चूष (पाने, भ्वादिगण, परस्मै, लट्)
चूषतः
चूषन्ति चूषथः
चूषथ .. चूषामि चूषावः
चूषामः चूष (पाने, भ्वादिगण, परस्मै, लोट्) चूषतु चूषताम्
चूषन्तु चूष चूषतम्
चूषत चूषाणि चूषाव
चूषाम
चूषति चूषसि
For Private and Personal Use Only