________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, आशीर्लि) चूण्यात्
चूण्योस्ताम् चूासुः चूयाः चूास्तम् चूर्यास्त
चूासम् चूर्यास्व चूस्मि चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लुङ्)
अचूचुर्णत् अचूचुर्णताम् अचूचुर्णन् अचूचुर्णः अचूचुर्णतम् अचूचुर्णत
अचूचुर्णम् अचूचुर्णाव अचूचुर्णाम चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लुङ्)
अचूर्णयिष्यत् अचूर्णयिष्यताम् अचूर्णयिष्यन् अचूर्णयिष्यः अचूर्णयिष्यतम्
अचूर्णयिष्यत ___ अचूर्णयिष्यम् अचूर्णयिष्याव । अचूर्णयिष्याम चूर्ण (सङ्कोचने, चुरादिगण, आत्मने, लट्)
चूर्णयते चूर्णयेते चूर्णयसे चूर्णयेथे
चूर्णयध्वे
चूर्णयावहे चूर्णयामहे चूर्ण (सङ्कोचने, चुरादिगण, आत्मने, लोट्)
चूर्णयताम् चूर्णयेताम् चूर्णयन्ताम् चूर्णयस्व चूर्णयेथस्व चूर्णयध्वम्
चूर्णयै चूर्णयावहै चूर्णयामहै चूर्ण (सङ्कोचने, चुरादिगण, आत्मने, लङ्)
अचूर्णयत अचूर्णयेताम् अचूर्णयन्त अचूर्णयथाः अचूर्णयेथाम् अचूर्णयध्वम्
अचूर्णये अचूर्णयावहि अचूर्णयामहि चूर्ण (सङ्कोचने, चुरादिगण, आत्मने, विधिलिङ्)
चूर्णयेत चूर्णयेयाताम् चूर्णयेरन् चूर्णयेथाः
चूर्णयेयाथाम चूर्णयेध्वम् चूर्णयेय चूर्णयेवहि
चूर्णयेमहि
चूर्णयन्ते
चूर्णये
For Private and Personal Use Only