SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, चूर्णयति चूर्णसि चूर्णयामि चूर्णयतः चूर्णयथ: चूर्णयावः चूर्णयतु चूर्ण चूर्णयानि चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लोट्) चूर्णयताम् चूर्णम् चूर्णयाव लट्) चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लङ्) अचूर्णयत् अचूर्णयः अचूर्णयम् अचूर्णयताम् अचूर्णम् अचूर्णयाव चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, विधिलिङ्) चूर्णयेताम् चूर्णम् चूर्णयेव चूर्ण चूर्णयितास चूर्णयितास्मि चूर्णयेत् चूर्णयेः चूर्णयेयम् चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लिट्) चूर्णयाञ्चकार चूर्णयाञ्चकर्थ चूर्णयाञ्चकार चूर्णयाञ्चक्रतुः चूर्णयाञ्चक्रथुः चूर्णयाञ्चकृव चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लुट् ) चूर्णयितारौ चूर्णयितास्थः चूर्णयितास्वः चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लट्) चूर्णयिष्यतः चूर्णयिष्यति चूर्णयिष्यसि चूर्णयिष्यामि चूर्णयिष्यथः चूर्णयिष्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only चूर्णयन्ति चूर्णयथ चूर्णयामः चूर्णयन्तु चूर्णयत चूर्णयाम अचूर्णयन् अचूर्ण अचूर्णयाम चूर्णयेयुः चूर्णयेत चूर्णयेम चूर्णयाञ्चक्रुः चूर्णयाञ्चक्र चूर्णयाञ्चकृम चूर्णयितारः चूर्णयितास्थ चूर्णयितास्मः चूर्णयिष्यन्ति चूर्णयिष्यथ चूर्णयिष्यामः २१७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy