________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
चूर्ण (सङ्कोचने, चुरादिगण, परस्मै,
चूर्णयति चूर्णसि चूर्णयामि
चूर्णयतः चूर्णयथ:
चूर्णयावः
चूर्णयतु चूर्ण चूर्णयानि
चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लोट्)
चूर्णयताम् चूर्णम् चूर्णयाव
लट्)
चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लङ्)
अचूर्णयत् अचूर्णयः अचूर्णयम्
अचूर्णयताम् अचूर्णम् अचूर्णयाव
चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, विधिलिङ्)
चूर्णयेताम् चूर्णम्
चूर्णयेव
चूर्ण चूर्णयितास चूर्णयितास्मि
चूर्णयेत् चूर्णयेः चूर्णयेयम्
चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लिट्)
चूर्णयाञ्चकार चूर्णयाञ्चकर्थ चूर्णयाञ्चकार
चूर्णयाञ्चक्रतुः चूर्णयाञ्चक्रथुः चूर्णयाञ्चकृव
चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लुट् )
चूर्णयितारौ चूर्णयितास्थः चूर्णयितास्वः
चूर्ण (सङ्कोचने, चुरादिगण, परस्मै, लट्)
चूर्णयिष्यतः
चूर्णयिष्यति चूर्णयिष्यसि चूर्णयिष्यामि
चूर्णयिष्यथः चूर्णयिष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
चूर्णयन्ति
चूर्णयथ
चूर्णयामः
चूर्णयन्तु चूर्णयत
चूर्णयाम
अचूर्णयन्
अचूर्ण अचूर्णयाम
चूर्णयेयुः चूर्णयेत
चूर्णयेम
चूर्णयाञ्चक्रुः चूर्णयाञ्चक्र
चूर्णयाञ्चकृम
चूर्णयितारः चूर्णयितास्थ
चूर्णयितास्मः
चूर्णयिष्यन्ति चूर्णयिष्यथ
चूर्णयिष्यामः
२१७