________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली खडि (भेदने, चुरादिगण, आत्मने, लिट्)
खण्डयाञ्चक्रे खण्डयाञ्चक्राते । खण्डयाञ्चक्रिरे खण्डयाञ्चकृषे खण्डयाञ्चक्राथे खण्डयाञ्चकृढ़वे
खण्डयाञ्चक्रे खण्डयाञ्चकृवहे खण्डयाञ्चकृमहे खडि (भेदने, चुरादिगण, आत्मने, लुट्)
खण्डयिता खण्डयितारौ खण्डयितारः खण्डयितासे खण्डयितासाथे खण्डयिताध्वे
खण्डयिताहे खण्डयितास्वहे खण्डयितास्महे खडि (भेदने, चुरादिगण, आत्मने, लट्)
खण्डयिष्यते खण्डयिष्येते खण्डयिष्यन्ते खण्डयिष्यसे खण्डयिष्येथे खण्डयिष्यध्वे
खण्डयिष्ये खण्डयिष्यावहे खण्डयिष्यामहे खडि (भेदने, चुरादिगण, आत्मने, आशीर्लिङ्)
खण्डयिषीष्ट खण्डयिषीयास्ताम् खण्डयिषीरन् खण्डयिषीष्ठाः खण्डयिषीयास्थाम् खण्डयिषीध्वम्
खण्डयिषीय खण्डयिषीवहि खण्डयिषीमहि खडि (भेदने, चुरादिगण, आत्मने, लुङ्)
अचखण्डत अचखण्डेताम् अचखण्डन्त अचखण्डथा: अचखण्डेथाम अचखण्डध्वम
अचखण्डे अचखण्डावहि अचखण्डामहि खडि (भेदने, चुरादिगण, आत्मने, लुङ्)
अखण्डयिष्यत अखण्डयिष्येताम् अखण्डयिष्यन्त अखण्डयिष्यथाः अखण्डयिष्येथाम अखण्डयिष्यध्वम्
अखण्डयिष्ये अखण्डयिष्यावहि अखण्डयिष्यामहि खनु (अवदारने, भ्वादिगण, परस्मै, लट्) खनति खनतः
खनन्ति खनसि खनथः
खनथ खनामि खनावः
खनामः
For Private and Personal Use Only