________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली खडि (भेदने, चुरादिगण, परस्मै, आशीर्लिङ्) खण्ड्यात्
खण्ड्यास्ताम् खण्ड्यासुः खण्ड्याः
खण्ड्यास्तम् खण्ड्यास्त खण्ड्यासम् खण्ड्यास्व खण्ड्यास्म खडि (भेदने, चुरादिगण, परस्मै, लुङ्)
अचखण्डत् अचखण्डताम् अचखण्डतन् अचखण्डः अचखण्डतम अचखण्डत
अचखण्डम् अचखण्डाव अचखण्डाम खडि (भेदने, चुरादिगण, परस्मै, लङ्)
अखण्डयिष्यत् अखण्डयिष्यताम अखण्डयिष्यन अखण्डयिष्यः अखण्डयिष्यतम् अखण्डयिष्यत
अखण्डयिष्यम् अखण्डयिष्याव अखण्डयिष्याम खडि (भेदने, चुरादिगण, आत्मने, लट्) खण्डयते खण्डयेते
खण्डयन्ते खण्डयसे खण्डयेथे
खण्डयध्वे खण्डये खण्डयावहे खण्डयामहे खडि (भेदने, चुरादिगण, आत्मने, लोट)
खण्डयताम् खण्डयेताम् खण्डयन्ताम् खण्डयस्व
खण्डयेथाम् खण्डयध्वम् खण्डयै
खण्डयावहै खण्डयामहै खडि (भेदने, चुरादिगण, आत्मने, लङ्)
अखण्डयत अखण्डयेताम अखण्डयन्त अखण्डयथाः अखण्डयेथाम् अखण्डयध्वम
अखण्डये अखण्डयावहि अखण्डयामहि खडि (भेदने, चुरादिगण, आत्मने, विधिलिङ्) खण्डयेत
खण्डयेयाताम खण्डयेरन खण्डयेथाः खण्डयेयाथाम् खण्डयेध्वम् खण्डयेय
खण्डयेवहि खण्डयेमहि
For Private and Personal Use Only