________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कृष (विलेखने, तुदादिगण, परस्मै, लुङ्)
अक्राक्षीत् अक्राष्टाम् अक्राक्षुः अक्राक्षीः अक्राष्टम
अक्राष्ट अक्राक्षम् अक्राक्ष्व
अक्राक्ष्म कृष (विलेखने, तुदादिगण, परस्मै, लुङ्)
अक्रक्ष्यत् अक्रक्ष्यताम् अक्रक्ष्यन् अक्रक्ष्यः अक्रक्ष्यतम्
अक्रक्ष्यत अक्रक्ष्यम् अक्रक्ष्याव
अक्रक्ष्याम कृष (विलेखने, तुदादिगण, आत्मने, लट्) कृषते कृषेते
कृषन्ते कृषसे कृषेथे
कृषध्वे कृषे कृषावहे
कृषामहे कृष (विलेखने, तुदादिगण, आत्मने, लोट्) कृषताम् कृषेताम्
कृषन्ताम् कृषस्व कृषेथाम्
कृषध्वम् कृषावहै
कृषामहै कृष (विलेखने, तुदादिगण, आत्मने, लङ्) अकृषत अक्षेताम
अकृषन्त अकृषथाः अकृषेथाम् अकृषध्वम् अकृषे
अकृषावहि अकृषामहि कृष (विलेखने, तुदादिगण, आत्मने, विधिलिङ्) कृषेत
कृषेयाताम कृषेरन् कृषेथाः कृषेयाथाम् कृषध्वम् कृषेवहि
कृषमहि कृष (विलेखने, तुदादिगण, आत्मने, लिट्) चकृषे चकषाते
चकषिरे चकृषिषे चकृषाथे
चकषिध्वे चकृषे
चकृषिवहे चकृषिमहे
कृषै
कृषेय
For Private and Personal Use Only