SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२० कृष विलेखने, तुदादिगण, परस्मै, लोट्) कृषतु कृषताम् कृष कृषतम् कृषाणि कृषाव कृष विलेखने, तुदादिगण, परस्मै, लङ्) अकृषत् अकृषताम् अकृषः अकृषतम् अकृषम् अकृषाव कृष (विलेखने, तुदादिगण, परस्मै, विधिलिङ्) चकर्ष चकर्षिथ चकर्ष संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली कृषेत् कृषेः कृषेाम् कृषेयम् कृषे म् कृषेव कृष विलेखने, तुदादिगण, परस्मै, लिट्) चकृषतुः चकृषथुः चकृषिव कृष (विलेखने, तुदादिगण, परस्मै, लुट् ) ऋष्टारौ क्रष्टा क्रष्टास्थः ट क्रष्टास्मि क्रष्टास्वः कृष विलेखने, तुदादिगण, परस्मै, लट्) ऋक्ष्यति ऋक्ष्यसि ऋक्ष्यामि कृष्यात् कृष्याः कृष्यासम् क्रक्ष्यतः क्रक्ष्यथः ऋक्ष्यावः कृष (विलेखने, तुदादिगण, परस्मै, आशीर्लिङ्) कृष्यास्ताम् कृष्यास्तम् कृष्णास्व Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only कृषन्तु कृषत कृषाम अकृषन् अकृषत अकृषाम कृषेयुः कृषेत कृषेम चकृषुः चकृष चकृषिम क्रष्टारः ऋष्टास्थ क्रष्टास्मः ऋक्ष्यन्ति ऋक्ष्यथ क्रक्ष्यामः कृष्यासुः कृष्यास्त कृष्यास्म
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy