________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२०
कृष विलेखने, तुदादिगण, परस्मै, लोट्)
कृषतु
कृषताम्
कृष
कृषतम्
कृषाणि
कृषाव
कृष विलेखने, तुदादिगण, परस्मै, लङ्)
अकृषत्
अकृषताम्
अकृषः
अकृषतम्
अकृषम्
अकृषाव
कृष (विलेखने, तुदादिगण, परस्मै, विधिलिङ्)
चकर्ष
चकर्षिथ
चकर्ष
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
कृषेत् कृषेः
कृषेाम्
कृषेयम्
कृषे म् कृषेव
कृष विलेखने, तुदादिगण, परस्मै, लिट्)
चकृषतुः
चकृषथुः
चकृषिव
कृष (विलेखने, तुदादिगण, परस्मै, लुट् )
ऋष्टारौ
क्रष्टा
क्रष्टास्थः
ट क्रष्टास्मि
क्रष्टास्वः
कृष विलेखने, तुदादिगण, परस्मै, लट्)
ऋक्ष्यति
ऋक्ष्यसि ऋक्ष्यामि
कृष्यात्
कृष्याः
कृष्यासम्
क्रक्ष्यतः
क्रक्ष्यथः
ऋक्ष्यावः
कृष (विलेखने, तुदादिगण, परस्मै, आशीर्लिङ्)
कृष्यास्ताम्
कृष्यास्तम्
कृष्णास्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
कृषन्तु
कृषत
कृषाम
अकृषन्
अकृषत
अकृषाम
कृषेयुः
कृषेत
कृषेम
चकृषुः
चकृष
चकृषिम
क्रष्टारः
ऋष्टास्थ
क्रष्टास्मः
ऋक्ष्यन्ति
ऋक्ष्यथ
क्रक्ष्यामः
कृष्यासुः
कृष्यास्त
कृष्यास्म