________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चुक्रोध
चुक्रोध
१०६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्रुध (क्रोधे, दिवादिगण, परस्मै, विधिलिङ्) क्रुध्येत्
क्रुध्येताम् क्रुध्येयुः क्रुध्येः क्रुध्येतम्
क्रुध्येत क्रुध्येयम्
क्रुध्येव क्रुध्येम क्रुध (क्रोधे, दिवादिगण, परस्मै, लिट्)
चुक्रुधतुः चुक्रुधुः चुक्रोधिथ चुक्रुधथुः चुक्रुध चुक्रुधिव
चुक्रुधिम क्रुध (क्रोधे, दिवादिगण, परस्मै, लुट्) क्रोद्धा
क्रोद्धारौ क्रोद्धारः क्रोद्धासि
क्रोद्धास्थः क्रोद्धास्थ क्रोद्धास्मि क्रोद्धास्वः
क्रोद्धास्मः क्रुध (क्रोधे, दिवादिगण, परस्मै, लट्)
क्रोत्स्यति क्रोत्स्यतः क्रोत्स्यन्ति क्रोत्स्यसि क्रोत्स्यथः
क्रोत्स्यथ क्रोत्स्यामि क्रोत्स्यावः क्रोत्स्यामः क्रुध (क्रोधे, दिवादिगण, परस्मै, आशीर्लिङ्) क्रुध्यात्
क्रुध्यास्ताम् क्रुध्यासुः क्रुध्याः
क्रुध्यास्तम् क्रुध्यास्त क्रुध्यासम् क्रुध्यास्व क्रुध्यास्म क्रुध (क्रोधे, दिवादिगण, परस्मै, लुङ्) अक्रुधत्
अक्रुधताम् अक्रुधन अक्रुधः अक्रुधतम्
अक्रुधत अक्रुधम् अक्रुधाव
अक्रुधाम क्रुध (क्रोधे, दिवादिगण, परस्मै, लङ्)
अक्रोत्स्यत् अक्रोत्स्यताम् अक्रोत्स्यन् अक्रोत्स्यः
अक्रोत्स्यतम् अक्रोत्स्यत अक्रोत्स्यम् अक्रोत्स्याव अक्रोत्स्याम
For Private and Personal Use Only