________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
क्रन्द्याः
क्रन्द्यास्व
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ऋदि (आह्वाने रोदने च, भ्वादिगण, परस्मै, लट्)
कन्दिष्यति क्रन्दिष्यतः ऋन्दिष्यन्ति . क्रन्दिष्यसि क्रन्दिष्यथः क्रन्दिष्यथ
क्रन्दिष्यामि क्रन्दिष्यावः क्रन्दिष्यामः ऋदि (आह्वाने. रोदने च, भ्वादिगण, परस्मै, आशीर्लिङ्) क्रन्द्यात् क्रन्द्यास्ताम्
क्रन्द्यासुः क्रन्द्यास्तम् क्रन्द्यास्त क्रन्यासम्
क्रन्द्यास्म ऋदि (आह्वाने रोदने च, भ्वादिगण, परस्मै, लुङ्)
अक्रन्दीत् अक्रन्दिष्टाम् अक्रन्दिषुः अक्रन्दीः
अक्रन्दिष्टम् अक्रन्दिष्ट अक्रन्दिषम् अक्रन्दिष्व अक्रन्दिष्म ऋदि (आह्वाने रोदने च, भ्वादिगण, परस्मै, लुङ्)
अक्रन्दिष्यत् अक्रन्दिष्यताम् अक्रन्दिष्यन् अक्रन्दिष्यः अक्रन्दिष्यतम् अक्रन्दिष्यत
अक्रन्दिष्यम् अक्रन्दिष्याव अक्रन्दिष्याम क्रुध (क्रोधे, दिवादिगण, परस्मै, लट्)
क्रुध्यतः क्रुध्यन्ति क्रुध्यथः
क्रुध्यथ क्रुध्यामि
क्रुध्यावः क्रुध्यामः क्रुध (क्रोधे, दिवादिगण, परस्मै, लोट) क्रुध्यतु क्रुध्यताम्
क्रुध्यन्तु क्रुध्य क्रुध्यतम्
क्रुध्यत क्रुध्याव
क्रुध्याम क्रुध (क्रोधे, दिवादिगण, परस्मै, लङ्)
अक्रुध्यत् अक्रुध्यताम् अक्रुध्यन् अक्रुध्यः अक्रुध्यतम् अक्रुध्यत अक्रुध्यम् अक्रुध्याव अक्रुध्याम
क्रुध्यति क्रुध्यसि
क्रुध्यानि
For Private and Personal Use Only