SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कृपि (अवकल्कने, चुरादिगण, परस्मै, विधिलिङ्) कल्पयेत् कल्पयेताम् कल्पयेयुः कल्पयेः कल्पयेतम् कल्पयेत कल्पयेयम् कल्पयेव कल्पयेम कृपि (अवकल्कने, चुरादिगण, परस्मै, लिट्) कल्पयाञ्चकार कल्पयाञ्चक्रतुः कल्पयाञ्चक्रुः कल्पयाञ्चकर्थ कल्पयाञ्चक्रथुः कल्पयाञ्चक्र कल्पयाञ्चकार कल्पयाञ्चकृव कल्पयाञ्चकृम कृपि (अवकल्कने, चुरादिगण, परस्मै, लुट्) कल्पयिता कल्पयितारौ कल्पयितारः कल्पयितासिकल्पयितास्थः कल्पयितास्थ कल्पयितास्मि कल्पयितास्वः कल्पयितास्मः कृपि (अवकल्कने, चुरादिगण, परस्मै, लट्) कल्पयिष्यति कल्पयिष्यतः कल्पयिष्यन्ति कल्पयिष्यसि कल्पयिष्यथः कल्पयिष्यथ कल्पयिष्यामि कल्पयिष्यावः कल्पयिष्यामः कृपि (अवकल्कने, चुरादिगण, परस्मै, आशीर्लिङ्) कल्प्यात कल्प्यास्ताम् कल्प्यासः कल्प्याः कल्प्यास्तम् कल्प्यास्त कल्प्यासम् कल्प्यास्व कल्प्यास्म कृपि (अवकल्कने, चुरादिगण, परस्मै, लुङ्) अचकल्पत अचकल्पताम् अचकल्पन् अचकल्पः अचकल्पतम अचकल्पत अचकल्पम् अचकल्पाव अचकल्पाम कृपि (अवकल्कने, चुरादिगण, परस्मै, लङ्) अकल्पयिष्यत् अकल्पयिष्यताम् । अकल्पयिष्यन् अकल्पयिष्यः अकल्पयिष्यतम् अकल्पयिष्यत अकल्पयिष्यम् अकल्पयिष्याव अकल्पयिष्याम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy