________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुप्येत्
कुप्येत
कुप्येम
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कुप (क्रोधे, दिवादिगण, परस्मै, लङ्) अकुप्यत्
अकुप्यताम अकुप्यन् अकुप्यः अकुप्यतम्
अकुप्यत अकुप्यम् अकुप्याव
अकुप्याम कुप (क्रोधे, दिवादिगण, परस्मै, विधिलिङ्)
कुप्येताम्
कुप्येयुः कुप्येः
कुप्येतम् कुप्येयम्
कुप्येव कुप (क्रोधे, दिवादिगण, परस्मै, लिट्) चुकोप चुकुपतुः
चुकुपुः चुकोपिथ चुकुपथुः
चुकुप चुकोप चुकुपिव
चुकुपिम कुप (क्रोधे, दिवादिगण, परस्मै, लुट्) कोपिता
कोपितारौ कोपितारः कोपितासि कोपितास्थः
कोपितास्थ कोपितास्मि कोपितास्वः कोपितास्मः कुप (क्रोधे, दिवादिगण, परस्मै, लट्)
कोपिष्यति कोपिष्यतः कोपिष्यन्ति कोपिष्यसि कोपिष्यथः कोपिष्यथ
कोपिष्यामि कोपिष्यावः कोपिष्यामः कुप (क्रोधे, दिवादिगण, परस्मै, आशीर्लिङ्) कुप्यात्
कुप्यास्ताम् कुप्यासुः कुप्याः कुप्यास्तम्
कुप्यास्त कुप्यासम् कुप्यास्व कुप्यास्म कुप (क्रोधे, दिवादिगण, परस्मै, लुङ्) अकुपत् अकुपताम्
अकुपन् अकुपः अकुपतम्
अकुपत अकुपम् अकुपाव
अकुपाम
For Private and Personal Use Only