________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लुट्) कथयिता कथयितारौ
कथयितारः कथयितासे कथयितासाथे कथयिताध्वे
कथयिताहे कथयितास्वहे कथयितास्महे कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लट्)
कथयिष्यते कथयिष्येते कथयिष्यन्ते कथयिष्यसे कथयिष्येथे कथयिष्यध्वे
कथयिष्ये कथयिष्यावहे कथयिष्यामहे कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, आशीर्लिङ्)
कथयिषीष्ट कथयिषीयास्ताम् कथयिषीरन् कथयिषीष्ठाः कथयिषीयास्थाम कथयिषीध्वम्
कथयिषीय कथयिषीवहि कथयिषीमहि कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लुङ्)
अचकथत अचकथेताम अचकथन्त अचकथथाः अचकथेथाम् अचकथध्वम् अचकथे
अचकथावहि अचकथामहि कथ (वाक्यप्रबन्धे, चुरादिगण, आत्मने, लुङ्)
अकथयिष्यत अकथयिष्येताम् अकथयिष्यन्त अकथयिष्यथाः अकथयिष्येथाम अकथयिष्यध्वम
अकथयिष्ये अकथयिष्यावहि अकथयिष्यामहि कुप (क्रोधे, दिवादिगण, परस्मै, लट्) कुप्यति
कुप्यतः कुप्यसि कुप्यथः
कुप्यथ.. कुप्यामि कुप्यावः
कुप्यामः कुप (क्रोधे, दिवादिगण, परस्मै, लोट्) कुप्यतु कुप्यताम्
कुप्यन्तु कुप्य कुप्यतम्
कुप्यत कुप्याव
कुप्याम
कुप्यन्ति
कुप्यानि
For Private and Personal Use Only