________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् नवम
उद्देशकः १४७९ (B)
पतद्ग्रहधरेषु च द्रष्टव्याः ॥ ३७९३ ।।
अत्र यथा दत्तिष्वष्टौ भङ्गास्तथा दर्शयतिएगो एगं एक्कसि१, एगो णेगा य बहुसो वारे२ । एगो णेगा एक्कसि३, एगो णेगा य बहुसो उ४॥ ३७९४ ॥
एको दायकः एकां भिक्षामेकवारं ददाति१, एको दायक एकां भिक्षां बहुशो वारान् | विच्छिद्य विच्छिद्य ददातिर, एको दायकोऽनेका भिक्षा एकवारमव्यवच्छेदेन ददाति३, एको दायको अनेका भिक्षा बहुशो वारान् विच्छिद्य विच्छिद्य ददाति४॥ ३७९४ ॥
एवमेकं दायकमधिकृत्य एकानेकभिक्षासु दत्तिविषयासु चतुर्भङ्ग्यभिहिता। साम्प्रतमनेकान् दायकानधिकृत्य एकानेकभिक्षासु चतुर्भङ्गीमाह
णेगा एगं एक्कसि ५, णेगा एगं च णेगसो वारे ६। णेगा णेगा एक्कसि ७, णेगा णेगा य बहुवारे ८ ॥ ३७९५ ॥
गाथा ३७९०-३७९५
दत्तिभिक्षादायकभङ्गाः
१४७९ (B)
For Private and Personal Use Only