SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् नवम उद्देशकः १४७९ (B) पतद्ग्रहधरेषु च द्रष्टव्याः ॥ ३७९३ ।। अत्र यथा दत्तिष्वष्टौ भङ्गास्तथा दर्शयतिएगो एगं एक्कसि१, एगो णेगा य बहुसो वारे२ । एगो णेगा एक्कसि३, एगो णेगा य बहुसो उ४॥ ३७९४ ॥ एको दायकः एकां भिक्षामेकवारं ददाति१, एको दायक एकां भिक्षां बहुशो वारान् | विच्छिद्य विच्छिद्य ददातिर, एको दायकोऽनेका भिक्षा एकवारमव्यवच्छेदेन ददाति३, एको दायको अनेका भिक्षा बहुशो वारान् विच्छिद्य विच्छिद्य ददाति४॥ ३७९४ ॥ एवमेकं दायकमधिकृत्य एकानेकभिक्षासु दत्तिविषयासु चतुर्भङ्ग्यभिहिता। साम्प्रतमनेकान् दायकानधिकृत्य एकानेकभिक्षासु चतुर्भङ्गीमाह णेगा एगं एक्कसि ५, णेगा एगं च णेगसो वारे ६। णेगा णेगा एक्कसि ७, णेगा णेगा य बहुवारे ८ ॥ ३७९५ ॥ गाथा ३७९०-३७९५ दत्तिभिक्षादायकभङ्गाः १४७९ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy