________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम उद्देशकः
१४६४ (B)
܀܀
www.kobatirth.org
साहम्मियाण अट्ठा, चउव्विहो लिगंतो जह कुडुंबी । मंगलसासयभत्तीए जं कयं तत्थ आदेसो ॥ ३७५१ ॥
साधर्मिकाणामर्थाय कृतं न कल्पते । स च चतुर्विधः- तत्र लिङ्गतोऽसाधर्मिकस्तीर्थकरः, यथा कुटुम्बी ततस्तन्निमित्तं कृतं कल्पते । अन्यच्च भगवतां मङ्गलनिमित्तं शाश्वतो मोक्षः, तन्निमित्तं च भक्त्या यत् क्रियते समवसरणमायतनं वा तत्र आदेशः अनुज्ञाऽवस्थानस्येति भावः ॥ ३७५१ ॥
सम्प्रत्यतिप्रसङ्गनिवारणार्थमाह
जइ वि य नाऽऽहाकम्मं, भत्तिकयं तह वि वज्जयंतेहि ।
भत्ती खलु होति कया, जिणाण लोगे वि दिट्ठे तु ॥ ३७५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यद्यपि भक्तिकृतमायतनादि भगवतां नाऽऽधाकर्म, तथापि तद् वर्जयद्भिः खलु भक्तिर्जिनानां कृता भवति । इदं तु लोकेऽपि दृष्टम् ॥ ३७५२ ॥
तदेव दर्शयति
For Private and Personal Use Only
सूत्र ३७-९ गाथा ३७४९-३७५५ भिक्षुप्रतिमाविधिः
१४६४ (B)