________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशक: १०८२ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www. kobatirth.org
वहबंधछेयमारण, निव्विसय धणावहार लोगम्मि ।
भवदंडो उत्तरितो, उच्छहमाणस्स ता बलितो ॥ २५३७ ॥
[लोके]योऽस्माकमाज्ञां भनक्ति तस्य वधं लकुटादिप्रहारैस्ताडनं बन्धं निगडादिभिः, छेदं कर्णच्छेदादिकं केषाञ्चित्, मारणं विनाशनमपरेषां निर्विषयकरणम् अन्येषां धनापहारं कुर्मस्तथा[प] केचित् अस्माकमाज्ञां भञ्जन्ति । लोकोत्तरेषु पुनराज्ञां भञ्जतामेतानि भयानि न सन्ति तथापि परेण प्रयत्नेन लोकोत्तरिकाम् आज्ञां कुर्वन्ति तत्र किं कारणम् ? आचार्य आह-भवदंडो इत्यादिपश्चार्द्ध, यस्तीर्थकरगणधरादीनामाज्ञां भनक्ति तस्य परभवे हस्तछेदनादीनि भवन्ति, एष लोकोत्तरे भवदण्डः, अस्माद्भीतस्य साधोरुच्छहमानस्य स्वशक्त्यनिगूहनेनोद्यमं कुर्वतो विनयो बलीयान् एवं लोकोत्तरिको विनयो बलिकः || २५३७ ॥
अत्रैवापवादमाह -
बितियपयं असतीए, अण्णाए उवस्सए व सागारो । न पवत्तति संतेऽवी, जे य समत्था समं तेहि ॥ २५३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
गाथा
| २५३७-२५४३
* मणिप्रतिमोदाहरणम्
१०८२ (A)