SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देशक: १०८२ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www. kobatirth.org वहबंधछेयमारण, निव्विसय धणावहार लोगम्मि । भवदंडो उत्तरितो, उच्छहमाणस्स ता बलितो ॥ २५३७ ॥ [लोके]योऽस्माकमाज्ञां भनक्ति तस्य वधं लकुटादिप्रहारैस्ताडनं बन्धं निगडादिभिः, छेदं कर्णच्छेदादिकं केषाञ्चित्, मारणं विनाशनमपरेषां निर्विषयकरणम् अन्येषां धनापहारं कुर्मस्तथा[प] केचित् अस्माकमाज्ञां भञ्जन्ति । लोकोत्तरेषु पुनराज्ञां भञ्जतामेतानि भयानि न सन्ति तथापि परेण प्रयत्नेन लोकोत्तरिकाम् आज्ञां कुर्वन्ति तत्र किं कारणम् ? आचार्य आह-भवदंडो इत्यादिपश्चार्द्ध, यस्तीर्थकरगणधरादीनामाज्ञां भनक्ति तस्य परभवे हस्तछेदनादीनि भवन्ति, एष लोकोत्तरे भवदण्डः, अस्माद्भीतस्य साधोरुच्छहमानस्य स्वशक्त्यनिगूहनेनोद्यमं कुर्वतो विनयो बलीयान् एवं लोकोत्तरिको विनयो बलिकः || २५३७ ॥ अत्रैवापवादमाह - बितियपयं असतीए, अण्णाए उवस्सए व सागारो । न पवत्तति संतेऽवी, जे य समत्था समं तेहि ॥ २५३८ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only गाथा | २५३७-२५४३ * मणिप्रतिमोदाहरणम् १०८२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy