________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X.
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२१४ (B)
x.
x.
सड्डो व पुराणो वा, जइ लिंगं घेत्तु वयति अन्नत्थ । तस्स वितिगिट्ठबंधो, जा अच्छति ताव इत्तरितो ॥ २९५४ ॥
श्राद्धः श्रावकः पुराण: पश्चात्कृतो वाशब्दो विकल्पने अधिगततत्त्वः स्वयं संविग्नः, योऽपि तस्य धर्मग्राहक आचार्यः सोऽपि संविग्नः । स इत्थम्भूतो यदि लिङ्गं गृहीत्वाऽन्यत्र क्षेत्रविकृष्टमूलाचार्यसमीपे व्रजति तस्य विकृष्टो दिग्बन्धः कर्त्तव्यः, यावच्च तत्र तिष्ठति तावत् तस्यात्मीय इत्वरिको दिग्बन्धः ॥२९५४॥
मिच्छत्तादी दोसा, जे वुत्ता ते उ गच्छतो तस्स । एगागिस्स न भवे, इति दूरगते वि उद्दिसणा ॥ २९५५॥
गाथा ये च पूर्वं मिथ्यात्वादयो दोषा उक्तास्तेऽपि तस्यैकाकिनोऽपि गच्छतो न भवन्ति ।
२९५३-२९५९
निर्ग्रन्थानां ज्ञाततत्त्वत्वात् संविग्नत्वाच्च, इति हेतोस्तस्य दूरगतेऽपि क्षेत्रविकृष्टेऽपि गुरावुद्देशनं भवति | विकृष्टदिग्बन्धे ॥२९५५ ॥
2 सामाचारी गीयपुराणोवटुं, धारंतो सततमुद्दिसंतं तु । आसन्नं उद्दिस्सइ, पुव्वदिसं वा सयं धरए ॥ २९५६॥
१२१४ (B)
For Private And Personal Use Only