________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः ११९३ (A)
X.
दोन्नि वि जइ गीयत्था, रायणिए इत्थ विगडणं पुव्वं । पच्छा इयरो वि दए, समाणतो छत्तछायतो ॥ २८९०॥
अगीतार्थेन गीतार्थस्य पुरत: आलोचयितव्यम् यदि पुनावपि गीतार्थी ततोऽवमरत्नाधिकेन गुरुरत्नाधिकस्य पुरत आलोचयितव्यमवमरत्नाधिकेनालोचिते पश्चादितरोऽपि रत्नाधिकोऽवमरत्नाधिकस्य पुरत आलोचनां ददाति। यः पुनः समानश्छत्रच्छायाकः समरत्नाधिकस्तत्र
यः पश्चादाचार्यसमीपान्निर्गतस्तस्य पुरतः प्रथममालोचयितव्यम् , पश्चादितरस्य समीपे तेन। | यदि पुनरनालोचिते परस्परं भुञ्जते तदा प्रायश्चित्तं प्रत्येकं चत्वारो गुरुकाः। एतेन 'अणालोइए
गाथा
२८८७-२८९३ भवे गुरुगा, गीयत्थे आलोयण'[गा. २८८७] इति व्याख्यातम् ॥ २८९० ॥
आर्यसुहस्तितः सम्प्रति 'सुद्धमसुद्धं विविंचंति' इत्यस्य व्याख्यानमाह
परीक्ष्य
आलोच्य निक्कारणे असुद्धो उ, कारणे वाऽणुवायतो ।
सहभोजनादिः उझिंति उवहिं दो वि, तस्स सोहिं करेंति य ॥ २८९१॥
४११९३ (A) य उपधिनिष्कारणे पुष्टालम्बनमन्तरे णोद्गमादिभिर्दोषैरशुद्धो गृहीतः, यश्च |
X.
For Private And Personal Use Only