________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
से कप्पइ चाउलोदणे पडिगाहित्तए। तत्थ से पुव्वागमणेणं दो वि पुव्वाउत्ताई, कप्पड़ श्री
से दोवि पडिगाहित्तए । तत्थ से पुव्वागमणेणं दो वि पच्छाउत्ताइं नो से कप्पइ दो वि व्यवहारसूत्रम् पडिगाहित्तए। जे से तत्थ पुव्वागमणेणं पुव्वाउत्ते से कप्पइ पडिगाहित्तए । जे से तत्थ षष्ठ
पुव्वागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए ॥१॥ उद्देशकः
“भिक्खू य इच्छेज्जा नायविहिं एत्तए'' इत्यादि । अथास्य सूत्रस्य कः सम्बन्धः? इत्यत १०४८ (A)
आह
छेयण-दाहनिमित्तं, मंडलिडक्के व दीहगेलन्ने । पाउग्गोसहहेउं, नार्यविहिं सुत्तसंबंधो ॥२४२७॥
सर्पण दष्टः सर्पदंशस्थानस्य छेदननिमित्तं वा दाहनिमित्तं वा ज्ञातविधिं गन्तुमिच्छति, | 20 अथवा मण्डलिसर्पण दष्टस्ततो दीर्घं ग्लानत्वं जातं तस्मिन् सति प्रायोग्यौषधहेतोतिविधौ ०
गमनं भवति, ततस्तत्प्रतिपादनार्थमेष सूत्रारम्भ इति सूत्रसम्बन्धः ॥ २४२७ ।। १. दाहसमुत्थं P ॥ २. णायविधी-ला.॥
सूत्र १
गाथा २४२७-२४३१ ज्ञातविधि
गमनसामाचारी
१०४८ (A)
For Private And Personal Use Only