________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११५८ (B)
www. kobatirth.org
किमुक्तं भवति ? प्रेरणायामुदये वाऽधिकृतसूत्रस्योपनिपातः ॥ २७८४॥
तत्र वारणप्रतिपादनार्थमाह
पडिसेहो पुव्वुत्तो, उज्जु अणुज्जू मिहुणे चउत्थम्मि । निग्गममनिग्गमे वि य, जहिं च सुत्तस्स पारंभो ॥। २७८५ ॥
वारणं प्रतिषेधः, स च कल्पाध्ययने चतुर्थे उद्देशके पूर्वमुक्तः । तथा तस्मिन् मिथुनमृजु किं वा अनृजु इत्याद्यपि यद् वक्तव्यं तत्तत्रैवाभिहितम् । तथा सस्त्रीकस्य पुरुषस्य यथा वसतेर्निर्गमो भवति यथा चाऽनिर्गम एतदपि तत्रैव व्याख्यातम् । 'जहिं च सुत्तस्स पारंभी ' इत्येतत् पश्चाद् व्याख्यास्यते । गतं वारणद्वारम् ॥ २७८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अधुना उदये प्रतिसेवनेति व्याचिख्यासुस्तान् प्रतिसेवमानान् दृष्ट्वा कोऽपि वेदोदयवशात् येषु स्थानेषु प्रतिसेवनामारभते तानि प्रतिपादयति
जुगछिड्डुनालिगादिसु, पढमाऽऽसेवणे सोही । मूलादी पुव्वुत्ता, पंचमजामे भवे सुतं ॥ २७८६॥
For Private And Personal Use Only
गाथा
| २७८४-२७८८ मोहोदये प्रायश्चित्तम्
११५८ (B)