________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११३८ (A)
܀܀
****
www. kobatirth.org
आत्मीये स्पर्द्धके उषितः सन् आचार्यः सूत्रपौरुषीं दत्त्वा मध्याह्ने द्वितीयं स्पर्द्धकं गच्छति तत्र गत्वा भुक्त्वा शोधिं च कृत्वा तदनन्तरमपरं तृतीयं स्पर्द्धकं व्रजति, तत आलोचनादिशोधिं कृत्वा तत्रैव वसति ॥२७१९ ।।
एवमेगेण दिवसेण, सोहिं कुणइ तिह वि ।
पडिपुच्छ गंतु बलवं, आह सुत्तमवत्थयं ॥ २७२०॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमेकेन दिवसेनाचार्यस्त्रयाणामपि स्पर्द्धकानां शोधिं करोति, यदि स प्रतिपृच्छां प्रत्येकं पृच्छां सारां कर्त्तुं गन्तुं बलवान् । अत्र पर आह- यद्येवं तर्हि 'तइयरयणिं संवसति' त्ति [ यत्सूत्रं ] तदिदानीमपार्थकम् अवकाशाभावात् ॥ २७२०॥
सुत्तनिवातो थेरे, कलाव काउं तिहेण वा सोहिं ।
बिइयपयं च गिलाणे, कलाव काऊण आगमणं ॥ २७२१ ॥
आचार्यः प्राह-अधिकृतस्य सूत्रस्य निपातोऽवकाश: स्थविरे, तथाहि -यद्याचार्यः स्थविरतया दुर्बलत्वेन वा प्रतिदिवसं त्रिषु स्पर्द्धकेषु शोधिं कर्त्तुं न शक्नोति तत एकैकस्मिन् स्पर्द्धके तृतीयां रात्रिं वसति । तथा चाह- आचार्यस्य प्रतिदिवसमनागमे त्र्यहेण वाऽपराधान्
For Private And Personal Use Only
गाथा
२७२०-२७२४
यृथक्वसतां प्रायश्चित्त
दानविधिः
११३८ (A)