SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११३८ (A) ܀܀ **** www. kobatirth.org आत्मीये स्पर्द्धके उषितः सन् आचार्यः सूत्रपौरुषीं दत्त्वा मध्याह्ने द्वितीयं स्पर्द्धकं गच्छति तत्र गत्वा भुक्त्वा शोधिं च कृत्वा तदनन्तरमपरं तृतीयं स्पर्द्धकं व्रजति, तत आलोचनादिशोधिं कृत्वा तत्रैव वसति ॥२७१९ ।। एवमेगेण दिवसेण, सोहिं कुणइ तिह वि । पडिपुच्छ गंतु बलवं, आह सुत्तमवत्थयं ॥ २७२०॥ Acharya Shri Kailassagarsuri Gyanmandir एवमेकेन दिवसेनाचार्यस्त्रयाणामपि स्पर्द्धकानां शोधिं करोति, यदि स प्रतिपृच्छां प्रत्येकं पृच्छां सारां कर्त्तुं गन्तुं बलवान् । अत्र पर आह- यद्येवं तर्हि 'तइयरयणिं संवसति' त्ति [ यत्सूत्रं ] तदिदानीमपार्थकम् अवकाशाभावात् ॥ २७२०॥ सुत्तनिवातो थेरे, कलाव काउं तिहेण वा सोहिं । बिइयपयं च गिलाणे, कलाव काऊण आगमणं ॥ २७२१ ॥ आचार्यः प्राह-अधिकृतस्य सूत्रस्य निपातोऽवकाश: स्थविरे, तथाहि -यद्याचार्यः स्थविरतया दुर्बलत्वेन वा प्रतिदिवसं त्रिषु स्पर्द्धकेषु शोधिं कर्त्तुं न शक्नोति तत एकैकस्मिन् स्पर्द्धके तृतीयां रात्रिं वसति । तथा चाह- आचार्यस्य प्रतिदिवसमनागमे त्र्यहेण वाऽपराधान् For Private And Personal Use Only गाथा २७२०-२७२४ यृथक्वसतां प्रायश्चित्त दानविधिः ११३८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy