SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९४ (AJM गतं गणचिन्ताद्वारम्। अधुना वादिद्वारमाहसोऊण गतं खिंसति, पडिच्छ उव्वात वादि पेल्लेइ । अच्छंति सत्थचित्ते न होंति दोसा तवादीया ॥ २५७७॥ दारं १०। भिक्षामटितुं प्रवृत्ते आचार्ये वादी कोऽपि समागतस्तेन साधवः पृष्टाः 'क्व आचार्यः' ? साधुभिरुक्तं- 'भिक्षाटनाय गतः। ततः स भिक्षार्थं गतं श्रुत्वा खिंसति हीलयतिएतावत्तस्य पाण्डित्यं यः स्वयं भिक्षामटति। ततः क्षणमात्रं प्रतीक्षितः, स चाऽऽचार्य उद्धान्तः परिश्रान्तः समागतः, तं समागतं दृष्ट्वा वादी प्रेरयति स च परिश्रान्तत्वादुत्तरं दातुमसमर्थः । तिष्ठति पुनः स्वस्थचित्ते दोषास्तापादयः, आदिशब्दात् तृषितत्वादिपरिग्रहो न भवन्ति तथा च सति न वादिना तस्य प्रेरणं किन्तु जय इति ॥ २५७७॥ वादी समागतो भिक्षार्थं गत इति श्रुत्वा यदवादीत् तदुपदर्शयतिपागडियं माहाप्पं, विण्णाणं चेव सुट्ट भे गुरुणो । जइ सो विजाणमाणो, न वि तुब्भमणाढितो होता ॥ २५७८॥ .y गाथा २५७७-२५८३ | आचार्यस्य भिक्षार्थमगमने गुणाः ॐ ४१०९४ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy